________________
[अ°८. पा°२.]
22 विद्धकरी 2
कर
1
णचा ॥ श्रुत्वा । सोचा | पृथ्वी । पिच्छी ॥ विद्वान् । विजं ॥ बु
द्वा । बुज्झा ॥
1
| अन्यन्य गामि- शिवं
भोच्चा सयलं पिच्छि विज्जं बुज्झा अणण्णय-ग्गामि चइऊण तवं काउं सन्ती पत्तो सिवं परमं ॥
वृश्चिके'चेञ्चुर्वा'॥ १६ ॥
Si
22
वृश्चिके' श्वेः सुखरस्य' स्थाने, ज्चुरादेशो वा भवति । छापवादः ॥
। वन्छ ।
४७ (प्र. २१
1
1
विवि ।
/
छोक्ष्यादौ ॥ १७ ॥
4-a9 छुा
3
1
प्र-स्दै
!
И
भक्ष्यादिषु संयुक्तस्य हो भवति । खस्यापवादः ॥ अच्छि । उच्छू । लच्छी । कच्छो । छीअं । छीरं । सरिच्छो । वच्छो । मच्छिआ । छेत्तं । । दच्छो । कुच्छी । वच्छं । छुण्णो । कच्छा । छारो ।
કર
બ્રીક
हसुआ के
ॐ । । कुच्छेभयं । छुरो । उच्छा । छयं । सारिच्छं !! अक्षि । इ । लक्ष्मी । कक्ष । क्षुत । क्षीर । सदृक्ष वृक्ष । मक्षिका । क्षेत्र । क्षुधू । दक्ष । कुक्षि । वक्षस् । क्षुण्ण । कक्षा । क्षार । कौक्षेयके । क्षु । उक्षन् । क्षत | सादृश्ये ॥ कचित् स्थगितशब्देपि । छइअं ॥ आर्षे । इक्खू । खीरं । सारिक्खमित्याद्यपि दृश्यते ॥
अस्त्रो
बलद वजधा
क्षमा' कौ ॥ १८ ॥
202
कौ पृथिव्यां 'वर्तमाने क्षमाशब्दे' संयुक्तस्य छो भवति ॥ छमा पृथिवी || लाक्षणिकस्यापि क्ष्मादेशस्य भवति । क्ष्मा । छमा ॥ काविति किम् । खमा क्षान्तिः ॥
ऋक्षे वा ॥ १९ ॥
नाना
रिच्छ
ऋक्षशब्दे संयुक्तस्य छो वा भवति ॥ रिच्छं । रिक्खं । रिच्छो । रिक्खो || कथं छूढं क्षिप्तं । वृक्ष - क्षिप्तयोरुक्ख छूढौ . [२.१२७] इति भविष्यति ॥
१ P°ग्गाभि ॥ वृश्चि॰. २ B विंचुवो. ३ A छोऽक्षादौ. 8 A अक्षादि P सादृक्ष्य. ६ A शब्दोपि ७ B 'स्य छो भ.
44
E
क्ष्मा
अ