________________
14.
1
थ-ठाव स्थिर
मकमाल सी
.
[सिद्धहेम] स्थाणावहरे ॥ ७॥ स्थाणौ संयुक्तस्य खो भवति हरश्चेद् वाच्यो न भवति ॥ खाणू ॥ अहर इति किम् । थाणुणो रेहा ॥ एरस्य यश.
स्तम्भे स्तो वा ॥८॥ स्तम्भशब्दे स्तस्य खो वा भवति ॥ खम्भो । थम्भो । काष्टादिमयः ।
कारवायो मा एस.
झोपामेला चिरपईय स्पन्दाभाववृत्तौ स्तम्भे स्तस्य थठौ भवतः ॥ थम्भो । ठम्भो ॥ स्तम्भ्यते । थम्भिज्जई । ठम्भिजइ
रक्ते गो वा ॥ १०॥ 2018, रक्तशब्दे संयुक्तस्य गो वा भवति ॥ रग्गो रत्तो ।
शुल्के'को वा ॥ ११ ॥ शुल्कशब्दे संयुक्तस्य गो वा भवति । सुङ्गं सुकं ।।.
कृत्ति-चत्वरे चः ॥ १२ ॥ . अनयोः संयुक्तस्य चो भवति ॥ किच्ची । चच्चरं ।
त्योचैत्ये॥ १३ ॥ .चैत्यवर्जिते त्यस्य चो भवति ॥ सञ्चं । पञ्चओ ॥ अचैत्य इति किम् । चहत्तं .
प्रत्यूषे पश्च हो वा ॥ १४ ॥ प्रत्यूषे त्यस्य चो भवति तत्संनियोगे च षस्य हो वा भवति ॥
सत्यं प्रत्ययः
पञ्चूहो । पचूसो "
ब-थ्व-दू-ध्वां च-छ-ज-झाः कचित् ॥ १५ ॥ ५% एपां यथासंख्यमेते वचिद् भवन्ति ॥ भुक्त्वा । भोच्चा ॥ ज्ञात्वा । . . B स्तभ्यते. • A थम्भिन्नइ ॥र° ३ B शुक्के झो. P शुझे डो. ४ P B शुकग.
-