________________
प्र.247
का
मान
(१८)4
__ अहँ । संयुक्तस्य ॥ १ ॥ अधिकारोय ज्यायामीत् [२.११५] इति यावत्'। यदित ऊर्ध्वमनुक्रमिष्यामस्तसंयुक्तस्यति वेदितव्यम् ॥
शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे'को वा ॥२॥ ___ एषु संयुक्तस्य को वा भवति ॥ सको सत्तो । मुक्को मुत्तो। डको
दह्रो । लुको लुग्गो । माउक माउत्तणं ।। __क्षः खः'कचित्तु छ-झौ ॥ ३॥ ...क्षस्य खो भवति । क्वचित्तु छावपि ॥ खओ। लक्खणं ॥ कचिन्तु 'छझावपि । खीणं । छीणं । झीणं । झिजई एक-स्कयो नि ॥४॥
प्र.
पापी अनुयोर्नानि संज्ञायां खो भवति ॥ क । पोक्खरं । पोक्खरिणी। निक्खं ।। स्क। खन्धो । खन्धावारो । अवक्खन्दो । नाम्नीति - बह किम् । दुकरं । निकम्पं । निकओ। नमोकारो। सक्यं । सकारो।
ना ) संस्कृत - संस्कार नम्कर । समय
शुष्क-स्कन्दे वा ॥५॥ अनयोः कस्कयोः खो वा भवति ॥ सुक्खं सुकं । खन्दो कन्दो।
श्वेटकादौ ॥६॥ वेटकादिषु संयुक्तस्य खो भवति ॥ खेडओ। श्वेटेंकशब्दो वि- . षपर्यायः ॥ वोटकः । खोडओ स्फोटकः । खोडओ ॥ स्फेटकः। खेडओ ॥ स्फेटिकः । खेडिओ।
कमल-जेला
म
-
--
__
A मउत्तणं.. २ B छडौ. ३ P°ति । ख.
B छडा. ५P B श.
-