________________
[सिद्धहेम अ°८. पा°१.]
वस्ययः
154
व्याकरण-भाकारागते कगोः ॥ २६८ ॥ एषु को गश्च सस्वरस्य'लुग् वा भवति ॥ वारणं वायरणं । पारो : पायारो | आओ आगओ
किसलय-कालायस-हृदये यः ॥ २६९ ॥ एषु सस्वरय कारस्य लुग् वा भवति ॥ किसलं किसलयं । कालासं कालायसं महण्णव-समा सहिआ। जाला ते सहिअएहिं घेप्प
निसमणुप्पिअ-हिअस हिअयं भवन महिये येत ___ दुर्गादेव्युदुम्बर-पादपतन-पादपीठेन्तदः ॥ २७० ॥ एषु सस्वरस्य दकारस्य अन्तर्मध्ये वर्तमानस्य'लुग् वा भवति । दुग्गा-वी। दुग्गा-एवी'। उम्बरो उउम्बरो'। पा-वडणं पाय-वडणं । पा-वीढं पाय-वीढं । अन्तरिति किम् । दुर्गादेव्यामादौ मा भूत् ॥
यावत्तावजीवितावर्त्तमानावट-प्रावारक-देवकुलैवमेवे वः२७१ यावदादिषु'सस्वरैवकारस्यान्तर्वर्तमानस्य' लुग् वा भवति॥ जा जाव । ता ताव । जी जीविरं । अत्तमाणो आवत्तमाणो अडो अवडो। पारओ पावारओ । दे-उलं देव-उलं । एमेव एवमेव, अन्तरित्येव । एवमेवेन्त्यस्य न भवति । इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानखोपज्ञ
शब्दानुशासनवृत्तौ अष्टमस्याध्यायस्य प्रथमः पादः॥ यद दोर्मण्डलकुण्डलीकृतधनुर्दण्डेन सिद्धाधिपते क्रीतं वैरिकुलात्वया किल दलत्कुन्दॉवदाते यशः। भ्रान्त्वा त्रीणि जगन्ति खेदविवशं तन्मालवीनां व्यधादापाण्डौ स्तनमण्डले च धवले गण्डस्थले ५ स्थितिम् ।। १ ।।..
의계
__ PB रस्य य. २ A उम्बरे । उउम्वरे. ३ PB ररय व. ४ A B वेसस्य. ५ B "अष्टमाथ्या. ६ P omits this verse. B सिहा. ८ B° परिय.