________________
श्यामा-त्रिी
ENG
[अ°८. पा°१.] ४३ - श-पोसः॥ २६०॥
नृशंभ र शकारषकारयोः सो भवति ॥ शव सहो। कुसो। निसंसो। वसो। कि सामा! सुद्धं । दस । सोहइ । विसइ । सण्डो। निहसो।
कसाओ। घोसई । उभयोरपि । सैसो। विसेसो॥ ____ स्नुषायां हो न वा ॥ २६१ ॥ स्नुषाशब्दे पस्य ण्हः णकाराक्रान्तो हो वा भवति ॥ सुण्हा सुसा ।
दश-पाषाणे हः ॥ २६२ ॥ दर्शनशब्दे पाषाणशब्दे च शोर्यादर्शनं हो वा भवति ॥ दहमुहो'दस-मुहो । दह-बलो दस-बलो। दह-रहो दस-रहो। दह'दस'। एआरह । बारह । तेरह । पाहाणो पासाणो"।
दिवसे सः ॥ २६३ ॥ दिवसे सस्य हो वा भवति ॥ दिवहो । दिवसो॥ . . . ___ हो घोनुखारात् ॥ २६४ ॥ अनुस्वारात्परस्य हस्य धो वा भवति । सिंघो । सीहो ॥ संघारो। संहारो। क्वचिदैननुस्वारांदपि । दाहः । दायो॥ ___षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेछ। ॥ २६५ ॥ एषु आदेवर्णस्य छो भवति । छट्टो । छट्ठी। छप्पओ। छंमुहो। छमी। छावो । छुहा । छत्तिवण्णो॥ शिरायां वा ॥ २६६ ॥
___ नमा शिराशब्दे आदेश्छो वा भवति । छिरा सिरा
लग्'भाजन-दनुज-राजकुले 'जः सखरस्य न वा ॥ २६७ ।। एषु सस्वरंजकारस्य' लुग् वा भवति ॥ भाणं भायणं । देणु-वहो। दणुअ-वहो । रा-उलं राय-उलं ।।
त्यधः
१B दसो. २ A सामो. ३ B दसा. ४ Bण्हो वा. ५ B °स्य णका', ६P शश. ७ B हो भ. ८ Bघो भ. ९B स्वारात् ।. १०P °रस्य जी.