________________
३३
वृक्ष
और
माया
अत्रीप
तरकरे जमेल
[अ८. पा°१.]..
पुन्नाग-भागिन्योर्गो मूः ॥ १९० ॥ अनयोर्गस्य मो भवति ॥ पुन्नामाई वसन्ते । भामिणी ॥ .
छागेलः ।। १९१॥ नाम ग्रहोलिंगविशिष्ट छागे गस्य लो भवति । कालो । काली पत्र
ऊत्वे दुर्भग-सुभगे वः ॥ १९२ ॥ अनयोरुत्वे गस्य वो भवति ॥ दूहवा सूहवो ॥ ऊब इति किम् । दुहओ। सुहओ॥
खचित-पिशाचयोश्वः स-ल्लो वा ॥ १९३ ॥ जर अनयोश्वस्य यथासंख्यं स ल इत्यादेशौ' वा भवतः ॥ खसिओ खइओ। पिसल्लो पिसाओ। ___ जटिले जो झो वा ॥ १९४ ॥
जटिले जस्य झो वा भवति ॥ झडिलो जडिलो। . दो डः ॥ १९५॥ स्वरात्परस्यासंयुक्तस्यानादेष्टस्य डो भवति ॥ नडो । भडो। घडो। घडइ ।। स्वरादित्येव । घंटा ॥ असंयुक्तस्येत्येव । खट्टा ॥ अनादेरित्येव । टको ॥ कचिन्न भवति । अटति । अटइ॥
सटा-शकट-कैटभे ढः ॥ १९६ ॥ anएषु टस्य ढो भवति ॥ सढा। सयढो। केढवो।
स्फटिके लः ॥ १९७ ॥ स्फटिके टस्य लो भवति । फलिहो। .. चपेटा-पाटौ वा ।। १९८ ।।
१५ चपेटाशब्दे ण्यन्ते च पटिधातौ' टस्य लो वा भवति ॥ चविला चविडा। फालेई फाडेइ ॥ पाट यति
' A छागग.२ B खटा. ३ A कैढवो ४ P "ते च पाठी धा'. B ते पाटौ धा.... ५ B फालइ.
केसरा
19थति:
-