________________
३२
[सिद्धहेम] शीकरे भ-हौ वा ॥ १८४ ॥ शीकरे कस्य भहौ वा भवतः ॥ सीभरो सीहरो। पक्षे । सीअरो॥
चन्द्रिकायां मः॥ १८५॥ चन्द्रिकाशब्दै कस्य मो भवति'॥ चन्दिमा॥ ___निकष-स्फटिक-चिकुरे हः ॥ १८६ ॥
एषु कस्य हो भवति ॥ निहसो। फलिहो । चिहुरो । चिहुरशब्दः
२४ दगः॥
मतेचकरशब्दस्य चिनार निरूपानरनित्यर्थेश
मारव्याग) अघनि
ख-घ-थ-ध-भाम् ॥ १८७ ॥ खरात्परेषामसंयुक्तानामनादिभूतानां ख घ थ ध भ इत्येतेषां वर्णानां प्रायो हो भवति ॥ ख । साहा । मुंहं । मेहला। लिहइ । घ। मेहो। जहणं । माहो । लाहइ ॥ थ । नाहो । आवसहो। मिहुणं । कहइ ॥ध। साहू । बाहो । बहिरो। बाहई । इन्द-हणू॥ , भ। सहा । सहावो । नहं । थणहरो । सोहइ '॥ स्वरादित्येव ।
संखो । संघोश कथान। बंधो के खंभो " असंयुक्तस्येत्येव । अमक्खइ । अग्धइ । कत्थइ । सिद्धओ। बन्धइ । लभई ॥ अनादेरि- त्येव । गज्जन्ते खे मेहीं । गच्छइ घणो ॥ प्राय इत्येव । सरिसवखलो'। पलय-धणो। अथिरो। जिण-धम्मो। पणढ-भओ। नभं ॥ पृथकि धो वा ॥ १८८ ॥
, .१८१ पृथक्शब्दे थस्य धो वा भवति ॥ पिधं पुधं । पिहं पुहं ॥
शृङ्खले खः कः ॥ १८९ ॥ शृङ्खले खस्य को भवति ॥ सङ्कलं ।
१ B°करे भ. २ P हुग्गः ३ P सुहं. ४ B मोहो. ५ A इदुधणू. ६ B लब्भइ. • P गलति. ८ Bहा'फुल्ला नीवा पणस्थिरा मोरा'। नट्ठो चदुजोउ वासारत्तो हला पत्तोग'. ९ B अधिरो. १० A नह.
वर्षमात्र
प्रलयघन
पवन