________________
नाद
1232 Ite
। प्रायः ।
का-३
न.
[अ°८. पा°१.] .
यमुना-चामुण्डा-कामुकातिमुक्तके मोनुनासिकश्च ॥ १७८ ॥ एषु मस्य लुग् भवति' लुकि च सति' मस्य, स्थाने अनुनासिको भवति । जउणा। चाँउण्डा । काँउओ। अणिउतयं ॥ कचिन्न भवति । अइमुन्तयं । अइमुत्तयं ॥
१७९ ॥ अवर्णात्परस्यानादेः पस्य लुग् न भवति ॥ सवहो । सावो ॥ अनादेरित्येव । परउट्ठो॥ पर पुष्ठ को किवा)"
अवर्णो यश्रुतिः ॥ १८० ॥ - कगचजेत्यादिना' लुकि सति शेषः अवर्णः अवर्णात्परो लघुप्रयत्नतरयकारश्रुतिर्भवति ॥ तित्थयरो । सयदं । नयरं । मयको । कयग्गहो। काय-मणी । रययं । पयावई । रसायलं । पायालं । म • यणो गया । नयणं । इयालू । लायणं । अवर्ण इति किम् । संउ
अवर्णादित्येव । लोअस्स । देअरो॥ क्वचिद् भवति । पियइ ॥ ___ कुब्ज-कर्पर-कीले का खोपुष्पे ॥ १८१ ॥ एषु कस्य खो भवति पुष्पं चेत् कुञाभिधेयं न भवति ॥ खुज्जो ।
... -वाखप्परं । खीलओ ॥ अपुष्प इति किम् | बंधेउ कुज्जय-पसूणं एवं आन्यत्रापि । कासितं । खासिों । कसितं । खसिअंधात मरकत-मदकले गः कन्दुके त्वादेः ॥ १८२॥
। अनयोः कस्य गो भवति 'कन्दुके बाद्यस्य कस्य ॥ मरगयं । मय-* गलो। गेन्दुअं॥
किराते चः॥ १८३ ॥ . किराते कस्य चो भवति ॥ चिलाओ ॥ पुलिन्द एवायं विधिः। र कामरूपिणि तु नेष्यते । नमिमो हर-किरायं tantal
. B परओटो २ B कीलके कः ३ B जअप्पसू. ४ B खासितं. ५ A काषितं. Bहस्य । म
2.
4.४.
०५.
.
पर
Hani
MItainin44
42