________________
४
त
आतड
हे१५शब्द
[सिद्धहेम] ठो ढः ॥ १९९॥ स्वरात्परस्यासंयुक्तस्यांनादेष्ठस्य ढो भवति ॥ मढो। सढो । कमढौ। कुढारो। पढइ ॥ स्वरादित्येव । वैकुंठो ॥ असंयुक्तस्येत्येव । चिदुइ ॥ अनादेरित्येव । हिअए ठाइ॥ अकोठे लः ॥ २०० ॥
पा अकोठे ठस्य द्विरुक्तो लो भवति ॥ अकोल्लतल्ल-तुप्पं ॥350
पिठरे हो वारश्च डः ॥ २०१॥ पिठरे'ठस्य हो वा भवति' तत्सन्नियोगे च रस्य डो भवति ॥ पिहडो पिढरो॥ ___ डोलः ॥ २०२॥
अभि स्वरात्परस्यासंयुक्तस्यानादेर्डस्य प्रायो लो भवति ॥ वडवामुखम् । .. वलया-मुहं । गरुलो । तलायं । कीलइ ॥ स्वरादित्येव । मोंडं । - कोंड । असंयुक्तस्येत्येव । खग्गो । अनादेरित्येव । रमइ डिम्भो ॥ का प्रायोग्रहणात् कचिद् विकल्पः वलिंसं वडिसं । दालिमं दाडिम। - गुलो गुडो। णाली णाडी । णलं डं। आमेलो आवेहो ॥ कचिन्न ___ भवत्येव । निबिडं । गउडो । पीडिअं। नीड़। उडू । तडी॥ . वेणौ णो वा ॥ २०३ ॥
वेणौ णस्य लो वा भवति । वेलू । वेणू ।। । तुच्छे तश्च-छौ वा ॥ २०४ ॥ तुच्छशब्दै तस्य च छ इत्यादेशौ वा भवतः' ॥ चुच्छं । छुच्छं।
पिना, तगर-सर-तूवरे टः ॥२०५॥ एषु तस्य टो भवति ॥ टगरो । टसरो। टूवरो॥
नि
माणो नक्षत्र नर-की।
तर.टी
तुच्छं।
ast
सत
, B नडं. २ A आमेडो. ३ A°शौभ.