________________
प्र-२६ ।
वस्तुनि
नश्यति
नोमनी
संदेश
भिपा°२.] ७५ ।। । णवर केवले ॥ १८७॥ ME निपतन्नि केवलार्थे णवर इति प्रयोक्तव्यम् ॥ णवर पिआई चिअ णिव्वडन्ति। ___ आनन्तर्ये णवरि ॥ १८८ च तस्य प्रघुपतिना ।
आनन्तर्ये णवरीति, प्रयोक्तव्यम् ॥,णवरि अ से रहु-वइणा ॥ केचित्तु केवलानन्तर्यार्थयोर्णवरणवरि इत्येकमेव' सूत्रं कुर्वते तन्मते उभावप्युभयार्थी। 'अलाहि निवारणे ॥ १८९ ॥ . वाचि न लेविन अलाहीति निवारणे प्रयोक्तव्यम् ॥ अलाहि किं वाईएण लेहेण ॥
अण णाई नबर्थे ॥ १९० ॥ . अमिति त अमाननामा मे अणणाई इत्येतौ नबोर्थ प्रयोक्तव्यौ ॥ अणचिन्तिअममुणन्ती। .णाई करेमि रोसं ॥ - माई मार्थे ॥ १९१ ॥ · माई इति मार्थे प्रयोक्तव्यम् । माई काहीअ रोसं। मा कार्षी रोषम् ।।
__ हद्धी निर्वेदे ॥ १९२ ॥ . हद्धी इत्यव्ययमतएव निर्देशातू हाधिक्शब्दादेशो वा निदे प्रयोEक्तव्यम् । हद्धीहद्धी । हा धाहधाह ॥
वेव्चे भय-वारण-विषादे ॥ १९३ ॥ , भयवारणविषादेषु वेव्वे इति प्रयोक्तव्यम् ॥ 2-232
,
वे?
-तृ.१ च२३. धावत
T
.
वेव्वेत्ति भये वेवेत्ति वारणे जरणे मा आउल्लाविरीइवि तुहं वेदेति वत्ति । शरयत्या किं उल्लावन्तीए अनरन्ताएं किं तु भीआए । तर कुवर
न्या . त्या का
1
बार
समराम.
उत्पा
टघF
कुर्वन्या उन्बाडिरीए वेव्वेत्ति तीएँ भणिों न विम्हरिमो ॥
१B णवरं. २ PB केवले) ३ B निवडंति. ४ B वाउएण ५ A णाई. ६ P B नजथै. ७ B °णन्ति. ८ A माई. ९ A काईहीअ. १० A व्यं । हदीहाधा. 1 Bधाहा. १२ A उन्लावन्तीए. १३ A ओअ. १४ P नु. १५ B उच्चाडि'.