________________
चरका
योतक [सिद्धहेम लिबाघोतक पादे न त स न मानि ताधिक जाव
विध्यति नवा इत्यर्थ "काय
॥ ..हन्दि चलणे णओ से आणिओ हन्दि हुज एजाहे। चातामयोनकमपियन 'न्याहान्दि न होही मणिरी सा सिजा हन्दि तुह कजे, माविहन्दि । सत्यमित्यर्थः ।
नाम जो पातको हन्द च गृहाणार्थे ॥ १८१ ॥ हा सकय ३९ हन्द हन्दि च गृहाणार्थे प्रयोक्तव्यम् ॥ हन्द पलोएसु इमं । हन्दि । गृहाणेत्यर्थः । __ मिव पिव विवव ब विअ,इवार्थे वा ॥ १८२॥ व एते इवॉर्थे अव्ययसंज्ञकाः'प्राकृते वा, प्रयुज्यन्ते ॥ कुमुअं मिव । चन्दणं पिव । हंसो विव । सारो व्व खीरोओ। सेसस्स व नि मोओ। कमलं विअ । पक्षे । नीलुप्पल-माला इव रोषस्य
जेण तेण लक्षणे ॥ १८३॥ / मानेन , जेण तेण इत्येतो लक्षणे प्रयोक्तव्यौ । भमर-रुअं जेण कमल-वणं। व भमर-रुअं तेण कमल-वणं * णइ चेचिच्च अवधारणे ॥ १८४ ॥ नवला
एतेवधारणे प्रयोक्तव्याः ॥ गईए णइ । चेअ मउलणं लोअणाणं । __ अणुबद्धं तं चिअ कामिणीणं । सेवादित्वाद् द्वित्वमपि ते चिअ
धन्ना । ते चेअ सुपुरिसा - स च य रूवेण सच सीलेण ॥ यमा था वले निर्धारण-निश्चययोः ॥ १८५ ॥ जानिय र सबले इति निर्धारणे निश्चये च प्रयोक्तव्यम् । निर्धारणे । वले पुरिसो धणंजओ खत्तिआणं । निश्चये । वले सीहो । सिंह एवायम् ॥
किरैर हिर किलार्थे वा ॥ १८६ ॥ जये। किर इर हिर इत्येते किलार्थे वा प्रयोक्तव्याः ॥ कल्लं किर खरहिअओ'। तस्स इर । पिअ-वयंसो हिर। पक्षे । एवं किल तेण सिविणए भणिआ॥
चिरनिरानी.
भ्रमरन कमन वनं जायते
'ल
।
( यवलोचनानामले
नाना
व
=
१.१
म
काले
कोर
माल
प्रिय वयस्य किल
__ . B णउ. २ B खारोओ. ३ B माल. ४ B°तौ प्र. ५A सुवरिसा. ६ B परू. "B हिरमाणणिज्जो. नर
माननीय प्र