SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ २०० [सिद्धहम ] ढोल्ला एह परिहासडी अईभ न कवहिं देसि । हउं झिजउं तउ केहिं पि तुडं पुणु अन्नहि रेसि ।। एवं तेहिंरेसिमावुदाहायौँ । वडेत्तणहो तणेण - ___ पुनर्विनः स्वार्थे डुः ॥ ४२६ ॥ . अपभ्रंशे पुनर्विना इत्येताभ्यां पर स्वार्थे डुः प्रत्ययो भवति । सुमरिजइ' तं वल्लंह जं वीसरइ'मणाउं'। __ जहिं पुणु सुमरणु'जाउंगउ तेहो नेहहों कई नाउं । विणु जुज्झें न वलाहुं॥ ___ अवश्यमो डें-डौ ॥ ४२७ ॥ अपभ्रंशेवश्यमः स्वार्थे डें ड इत्येतौ प्रत्ययौ भवतः ॥ जिभिन्दिउ नायगु वसि करहु जसु अधिन्नई अन्नई। मूलि विलुटुइ'तुंविणिहे असें सुकई पैण्णई॥ अवसे न सुॲहिं सुहेच्छिअहिं ॥ ___ एकशसो डिः ॥ ४२८ ॥ अपभ्रंशे एकशश्शब्दास्वार्थे डिर्भवति ॥ एकसि सील-कलंकिअहं देजहिं पच्छित्ताई। जो पुणु खैण्डइ अणुदिअहं तसु पच्छिंत्ते काई॥ अ-डड-डुल्लाः स्वार्थिंक-क-लुक् च ॥ ४२९ ॥ अपभ्रंशे नाम्नः परतः स्वार्थे अ डड डुल्ल इत्येते त्रयः प्रत्यया भवन्ति' तत्संनियोगे स्वार्थे 'कप्रत्ययस्य लोपश्च ।। -हित्. . P अइ भण. B अहिई. २ P कवणहि. ३ A तुहं. P तुहुँ. ४ P अन्नहे. B अन्नह. ५ B वडुत्त. ६ B °भ्यां स्वा. ७ B°लहजं. ८ B समरण. ९ A तहु. Bताहो. १० P कइ. B कइ. ११ P जुझे. B जुज्झे. १२ । न च ला'. १३ P नायगउँ. १४ Bह सु. १५B अद्विन्न. १६ B विणि?. १७ A. °णिहि. १८A अवसई.१९ P सुकहि B सक्नहि. २० B पणइं. २१ A अवसु. २२ A °अहि. २३ B सुअछि. २४ B°च्छिताई. २५A खुन्डइ. २६ A पछितें. २७ A °र्थिकलु.२८P स्वार्थे प्र. Bस्वार्थिकस्य कम.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy