________________
3.
स
अचन
मय
बन
[अ°८. पा°१.]
ह६ि२३) चोत्थो चउत्थो । चोत्थी चउत्थी । चोहह । चउहह । चोहसी चउद्दसी । चोव्वारो चउव्वारो । सोमालो सुकुमालो 'कोहलं कोउहल्लं । तह मन्ने कोहलिए । ओहलो उऊहलो'। ओक्खलं । उलू- '
हलं । मोरो मऊरो इति तु मोरमयूरशब्दाभ्यां सिद्धम् ।। ___ अवापोते ॥ १७२ ॥
अवापयोरुपसर्गयोरुत इति विकल्पार्थनिपाते च आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति ॥ अव । ओअरइ अवयरइ । ओआसो अवयासो। अप । ओ सरइ अव सरइ । ओसारि अ
- वन वसारिमं । उत। ओ वणं । ओ घणो । उअ वणं । उअ घणो र कचिन्न भवति । अवगयं । अवसहो। उअ रवी ।
ऊच्चोपे ॥ १७३ ॥ उपशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ऊत् ओचादेशी वा भवतः'। उहसि ओहसि उवहसि ऊज्झाओ ओझाओ उवज्झाओ। ऊआसो ओआसो उववासो॥ __उमो निषण्णे ॥ १७४॥ निषण्णशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह उम आदेशो . वा भवति । णुमण्णो । णिसण्णो। । प्रावरणे अड्वाऊ॥ १७५ ॥
प्रावरणशब्दे आदेः स्वरस्य 'परेण सस्वरव्यञ्जनेन सह अङ्गु आउ । इत्येतावादेशौ वा भवतः । पङ्गुरणं पाउरणं पावरणं ॥ । खरादसंयुक्तस्वानादेः ॥ १७६ ॥ ' अधिकारोयम् । यदित ऊर्ध्वमनुक्रमिष्यामस्तस्वरात्परस्यांसंयुक्तस्या: नादेर्भवतीति वेदितव्यमा अनुक्रमेणवत्या मः
-
१ B सुउमालो. २ B°पोते च ।। ७२ ॥ ३ P°पातस्य चादे.. ४ P शब्दस्यादेः