SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ 'तात्र सिद्धहेम] एत्रयोदशादौ खरस्य सस्वरव्यञ्जनेन ॥ १६५ ।। त्रयोदर्श इत्येवंप्रकारेषु संख्याशब्देषु आदेः स्वरस्य परेण सस्वरेण - व्यञ्जनेन सह एद् भवति ॥ तेरह । तेवीसा । तेतीसा ॥ '' स्थविर-विचकिलायस्कारे ॥ १६६ ॥ ___एषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् भवति ॥ थेरो। वेइल्लं । मुंद्ध-विअइल्ल-पसूणपुञ्जा इत्यपि दृश्यते । एकारो॥ वा कदले ॥ १६७ ॥ कदलशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् वा भवति । केलं कयलं । केली कयली ॥ वेतः कर्णिकारे ॥ १६८॥ 2. कर्णिकारे इतः' सस्वरव्यञ्जनेन सह एद् वा भवति ॥ कणेरे - कण्णिआरो॥ अयौ वैत् ॥ १६९ ॥ अविशब्दे आदेः स्वरस्य परेण सखठ्यञ्जनेन सह ऐद वा भवति । ऐ बीहेमि । अइ उम्मत्तिए। वचनादैकारस्यापि प्राकृते प्रयोगः । ओत्पूतर-बदर-नवमालिका-नवफलिका-पूगफले ॥ १७०॥ पूतरादिषु आदेः स्वरस्य परेण सखरव्यञ्जनेन सह ओद् भवति । पोरो। वोरं । बोरी । नोमालिआ। नोहलिआ।पोप्फलं । पोप्फली । . न वा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार-सुकुमार __ कुतूहलोदूखलोलूखले ॥ १७१ ॥ मयूखादि आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति । मोहो मऊहो । लोणं । इअ लवणुग्गी । चोग्गुणो चउग्गुणो। वल तासापाः - - . B°शन्नित्ये . २ B°स्वरव्य. ३P तेत्तीसा. ४ A सुद्धवि. ५ B कणे. ६ A पोरा. ७ P अइ - A °ग्गम. ९P चउगुणो
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy