________________
'तात्र
सिद्धहेम] एत्रयोदशादौ खरस्य सस्वरव्यञ्जनेन ॥ १६५ ।। त्रयोदर्श इत्येवंप्रकारेषु संख्याशब्देषु आदेः स्वरस्य परेण सस्वरेण - व्यञ्जनेन सह एद् भवति ॥ तेरह । तेवीसा । तेतीसा ॥
'' स्थविर-विचकिलायस्कारे ॥ १६६ ॥ ___एषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् भवति ॥ थेरो। वेइल्लं । मुंद्ध-विअइल्ल-पसूणपुञ्जा इत्यपि दृश्यते । एकारो॥
वा कदले ॥ १६७ ॥ कदलशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् वा भवति । केलं कयलं । केली कयली ॥
वेतः कर्णिकारे ॥ १६८॥ 2. कर्णिकारे इतः' सस्वरव्यञ्जनेन सह एद् वा भवति ॥ कणेरे
- कण्णिआरो॥
अयौ वैत् ॥ १६९ ॥ अविशब्दे आदेः स्वरस्य परेण सखठ्यञ्जनेन सह ऐद वा भवति । ऐ बीहेमि । अइ उम्मत्तिए। वचनादैकारस्यापि प्राकृते प्रयोगः ।
ओत्पूतर-बदर-नवमालिका-नवफलिका-पूगफले ॥ १७०॥ पूतरादिषु आदेः स्वरस्य परेण सखरव्यञ्जनेन सह ओद् भवति । पोरो। वोरं । बोरी । नोमालिआ। नोहलिआ।पोप्फलं । पोप्फली । . न वा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार-सुकुमार
__ कुतूहलोदूखलोलूखले ॥ १७१ ॥ मयूखादि आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति । मोहो मऊहो । लोणं । इअ लवणुग्गी । चोग्गुणो चउग्गुणो।
वल
तासापाः
-
-
. B°शन्नित्ये . २ B°स्वरव्य. ३P तेत्तीसा. ४ A सुद्धवि. ५ B कणे. ६ A पोरा. ७ P अइ - A °ग्गम. ९P चउगुणो