________________
स्वाक्षः - -3५
स्वार्थका का
'त्य
[ ८. पा.१.] ___ गयउ-आश्रः॥ १८ ॥
गोशब्दे ओतः अउ आअ इत्यादेशौ भवतः ॥ गउओ। गउआ। गाओ। हरस्स एसा गाई ॥ ___ औत ओत् ॥ १५९ ॥
औकारस्यादेरोद् भवति । कौमुदी ।कोमुई । यौवनम् । जोव्वणं । कौस्तुभः । कोत्थुहो। कौशाम्बी । कोसम्बी' क्रौञ्चः । कोचो। कौशिकः । कोसिओ॥ उत्सौन्दर्यादौ ॥ १६०॥
2.9 सौन्दर्यादिषु शब्देषु औत उद् भवति । सुन्दरै सुन्दरिअं । मुञ्जायणो। सुण्डो । सुद्धोअणी । दुवारिओ । सुगन्धत्तणं । पुलोमी। - सुवण्णिओ।। सौन्दर्य । मौजायन । शौण्ड । शौद्धोदनि । दौवारिक । सौगन्ध्य । पौलोमी। सौर्णिकः सुघोहनात्य
कौशेयके वा॥ १६१ ॥ कौक्षेयकशब्दे औत उद् वा भवति ॥ कुच्छेअयं । कोच्छेअयं ॥ ___ अउपौरादौ च ॥ १६२ ॥ ..
कौक्षेयके पौरादिषु च औत अउरादेशो भवति ॥ कउच्छेअयं । - पौरः । पउरो। पउर-जणो । कौरवः । कउरवो कौशलम् । कउ। सलं ॥ पौरुषम् । परिसं ॥ सौधम् । सउहं ॥ गौडः । गउडो। । मौलिः । मउली । मौनम् । मउणं ॥ सौराः । सउरा ॥ कौलाः । ' कउला।
सूर्यमबंधी आच गौरवे ॥ १६३॥ गौरवशब्दे औत आवेम्' अउश्च भवति ॥ गारवं । गउरवं ।।
नाव्यावः ॥ १६४ ॥ । नौशब्दे औत आवादेशो भवति ॥ नावा।। . B°आ ॥ ५८ ॥ २ B शब्दे अउ. ३ B सौवर्णिक. ४ B आत्वं म'
पुमान्नु
.
.
.
"