________________
l
auire-Raareewgmparasix
[9°८. पा°४.] १५९
हीही विदूषकस्य ।। २८५ ॥ शौरसेन्या हीही इति निपातो विदूषकाणां हर्षे द्योत्ये प्रयोक्तव्यः ।। हीही भो संपन्ना मणोरा पिय-वयस्सस्स।
शेष प्राकृतवत् ।। २८६ ॥ शौरसेन्यामिह प्रकरणे यत्कार्यमुक्तं ततोन्यच्छौरसेन्यां प्राकृतवदेव भवति ॥ दीर्घ-हस्वौ मिथो वृत्तौ [१.४] इत्यारभ्य' तो दोनादौ शौरसेन्यामयुक्तस्य [४.२६०] एतस्मात्सूत्रात्प्राग्' यानि सूत्राणि एषु यान्युदाहरणानि तेषु मध्ये अमूनि तदेवस्थान्येव शौरसेन्यां भवन्ति अमूनि पुनरेवंविधानि भवन्तीति 'विभागः प्रतिसूत्रं स्वयमभ्यूह्य दर्शनीयः ॥ यथा । अन्दावेदी । जुवदि-जणो। मणसिला । इत्यादि।
अत ऐत्सौ पुंसि मागध्याम् ॥ २८७ ॥ मागध्यां भाषायां' सौ परे अकारस्य' एकारो भवति पुंसि पुल्लिङ्गे ॥ एष मेषः। एशे मेशे॥ एशे पुलिशे ॥ करोमि भदन्त । करेमि भन्ते । अत इति किम् । णिही। कली। गिली ॥ पुंसीति किम् । जलं ॥ यदपि "पोराणमद्ध-मागह-भासा-निययं हवइ सुत्तम्" इत्या- . दिनार्षस्य अर्द्धमागधभाषानियतत्वमाम्नायि वृद्धस्तदपि प्रायोस्यैव विधानान्न वक्ष्यमाणलक्षणस्य ॥ कयरे आगच्छइ ॥ से तारिसे दुक्खसहे जिईन्दिए। इत्यादि ।
र-सोर्ल-शौ॥ २८८॥ मागध्यां रेफस्य दन्त्यसकारस्य च स्थाने यथासंख्यं लकारस्तालव्यशकारश्च भवति ॥-र ॥ नले । कले। सा शे। शुदं। शोभणं ।
उभयोः । शालशे। पुलिशेपुरुषः = व्यवः । सरिज सवनम र म यिनितु मनार राजि ताघ्रियु?'
लहरा-वश-नमिल-शुल-शिल-विअलिद-मन्दाल-लायिदहि-युगे।' वील-यिणे पक्खाल मम शयलमवय्य-यम्बालं ।।
1 B°दि ॥ अथ-मागधी-॥-२ A एतत्पु. ३ B आका', ४ B करेमि. ५ Pभदन्ते. ६ P जिएन्दि'. ७ B °लि. + B °यिय. ९ A बंबालं.
नम
AVA
विधान
सास:
कारने प्रक्षालय मम स के समय जेम्बा.ले
58