SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ l auire-Raareewgmparasix [9°८. पा°४.] १५९ हीही विदूषकस्य ।। २८५ ॥ शौरसेन्या हीही इति निपातो विदूषकाणां हर्षे द्योत्ये प्रयोक्तव्यः ।। हीही भो संपन्ना मणोरा पिय-वयस्सस्स। शेष प्राकृतवत् ।। २८६ ॥ शौरसेन्यामिह प्रकरणे यत्कार्यमुक्तं ततोन्यच्छौरसेन्यां प्राकृतवदेव भवति ॥ दीर्घ-हस्वौ मिथो वृत्तौ [१.४] इत्यारभ्य' तो दोनादौ शौरसेन्यामयुक्तस्य [४.२६०] एतस्मात्सूत्रात्प्राग्' यानि सूत्राणि एषु यान्युदाहरणानि तेषु मध्ये अमूनि तदेवस्थान्येव शौरसेन्यां भवन्ति अमूनि पुनरेवंविधानि भवन्तीति 'विभागः प्रतिसूत्रं स्वयमभ्यूह्य दर्शनीयः ॥ यथा । अन्दावेदी । जुवदि-जणो। मणसिला । इत्यादि। अत ऐत्सौ पुंसि मागध्याम् ॥ २८७ ॥ मागध्यां भाषायां' सौ परे अकारस्य' एकारो भवति पुंसि पुल्लिङ्गे ॥ एष मेषः। एशे मेशे॥ एशे पुलिशे ॥ करोमि भदन्त । करेमि भन्ते । अत इति किम् । णिही। कली। गिली ॥ पुंसीति किम् । जलं ॥ यदपि "पोराणमद्ध-मागह-भासा-निययं हवइ सुत्तम्" इत्या- . दिनार्षस्य अर्द्धमागधभाषानियतत्वमाम्नायि वृद्धस्तदपि प्रायोस्यैव विधानान्न वक्ष्यमाणलक्षणस्य ॥ कयरे आगच्छइ ॥ से तारिसे दुक्खसहे जिईन्दिए। इत्यादि । र-सोर्ल-शौ॥ २८८॥ मागध्यां रेफस्य दन्त्यसकारस्य च स्थाने यथासंख्यं लकारस्तालव्यशकारश्च भवति ॥-र ॥ नले । कले। सा शे। शुदं। शोभणं । उभयोः । शालशे। पुलिशेपुरुषः = व्यवः । सरिज सवनम र म यिनितु मनार राजि ताघ्रियु?' लहरा-वश-नमिल-शुल-शिल-विअलिद-मन्दाल-लायिदहि-युगे।' वील-यिणे पक्खाल मम शयलमवय्य-यम्बालं ।। 1 B°दि ॥ अथ-मागधी-॥-२ A एतत्पु. ३ B आका', ४ B करेमि. ५ Pभदन्ते. ६ P जिएन्दि'. ७ B °लि. + B °यिय. ९ A बंबालं. नम AVA विधान सास: कारने प्रक्षालय मम स के समय जेम्बा.ले 58
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy