SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ DevenieITMEEMicraczaecamptomsad -----woman-mommm m menon MARA Awar दिन) १६० स-पोः संयोगे सोग्रीष्मे ।। २८९ मागध्यां सकारषकारयोः संयोगे वर्तमा किन तु न भवति । ऊर्ध्वलोपाचुपवादः । सः (दि.५) मस्कली। विस्मये । पशुस्क-दालुंव उस्मा। निस्फलं धनुस्खण्डं ॥ अग्रीष्म दृष्टयोस्टः ॥ २९०॥ द्विरुक्तस्य टेस्य षकाराकान्तस्य च ठक न्तः टुकारो भवति ॥ । पस्टे । भु शुटु कदं । कोस्टागालं। पट्टा स्थ-र्थयोस्तः ॥ २९१ ॥ स्थ र्थ इत्येतयोः स्थाने मागध्यां सकार अपस्थिनउवस्तिदे'। शुस्तिदे ॥-र्थः। अस्त-वदी। ज-द्य-यां यः॥ २९२ ॥ भवति । पवार अनागिध्या 37.. गुपयजतः गुण-वय्यिदे विय्याहले आगदे ॥ ययादि । यधाशके यत्वविधानम् आदेर्यो जः [१.२४५] ई ___ न्य-ण्य- ज्ञानः॥ २९३ ॥ अनुन पुत्र पुनः मागध्यां न्य ण्य ज्ञ अ इत्येतेषां द्विरुक्तो भिमन्यु कुमार अन्य सामान्य पा-मञ्बु-कुमाले । अब-दिशं। शाम ममध्य वा मारण्य: विशाले। शैव्वब्बे। अवैबा॥ अ.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy