________________
[अ. पा°४.] जो जः ॥ २९४ ॥
, २८२ . व्रजति मागध्यां ब्रजेर्जकारस्य ॐनो भवति । यापवादः ॥ वैब्बदि ॥ ___ छस्य'चोनादौ ॥ २९५ ॥ मागध्यामनादौ वर्तमानस्य छुस्य तालुव्यशकाराक्रान्तश्वो भवति eate गश्च गश्च ५,उचलदि । पिश्चिले। पुश्चदि । लाक्षणिकस्यापि। म आपन्नवत्सलः । आवन्न-वश्चले ॥ तिर्यक् प्रेक्षते । तिरिच्छि पेच्छइ। तिरिश्चि पेस्कदि॥ अनादाविति किम् । छाले ॥११ क्षस्य कः ॥ २९६ ॥ बालीम युक्तककार
- यक्ष. मागध्यामनादौ वर्तमानस्य क्षस्य को जिह्वामूलीयो भवति ॥ यं. के । ल कशे ॥ अनादावित्येव । खय-यलहला । क्षयजलधरा
मनन्य
-
-
-
स्कः प्रेक्षाचक्षोः ॥ २९७ ॥ .. मागध्यां प्रेक्षेराचक्षेश्चक्षस्य सकाराक्रान्तः को भवति ॥ जिह्वामू
लीयापवादः ॥ पेस्कदि । आचस्कदि। ___तिष्ठश्चिष्टः ॥ २९८ ॥ मागध्यां स्थाधातोर्यस्तिष्ठ इत्यादेशस्तस्य चिष्ठे इत्यादेशो भवति ।
अवर्णाद्वा ङसो'डाहः ॥ २९९ ॥ प्रमागध्यामवर्णात्परस्य कसो डिन् आह इत्यादेशो वा भवति ॥ हगे न
एलिशाह कम्माह काली । भगदत्त-शोणिदाह कुम्भे ।' पक्षे । भी- के मशेणस्स पश्चादो हिण्डीअदि । हिडिम्बाए घडकय-शोके ण उवशमदि॥ हित्य ते• हिडिनाया. घरोकंच शोका न
चिष्ठदि ।
अई ने
गध्यामवणार
शय कमल कता-का
इत्यादेश विनशील
4-शाम
1B व्रजेज:. २ B जो. ३ B वजदि. ४ B २९५ ॥ अनादी. ५ B°श्च । उ. ६ B "ल. । आवन्नवच्छले। आ.° ७ A तिरश्चि. ८ B पेश्चदि. ९ A °स्य कजि. १० A य क. ११ B°कसे. • १२ B°चक्ष्यो.. १३ A °चिट्ठः. १४ चिट्ठ १५ P ईदिशा १६ B भदन्त. १७ P°णश. १८ P Jई.