________________
[सिद्धहेम]
।
११
लपाता
Mणातन
यादृशादेर्दुस्तिः ॥ ३१७ ॥ पैशाच्या यादृश इत्येवमादीनां दृ इत्यस्य स्थाने ति: इत्यादेशो भवति ॥ यातिसो । तातिसो'। केतिसो । एतिसी। भवातिसो । अ
बातिसो । युम्हातिसो । अम्हातिसो ॥ ___ इचेचः ॥ ३१८ ॥ पैशाच्यामिचेचोः स्थाने तिरादेशो भवति ॥ वसुआति । भोति । नेति । तेति ॥ __ आत्तेश्च ॥ ३१९ ॥ पैशाच्यामकारात्परयोः इचेचोः स्थाने तेश्चकारात् तिश्चादेशो भवति।
लपते । लपति । अच्छते। अच्छति । गच्छते। गच्छति । रमते। रमरैमति ॥ आदिति किम् । होति । नेति ॥ भविष्यत्येय्य एव ॥ ३२० ॥
२५, ..पैशाच्यामिचेचोः स्थाने भविष्यति एय्य एव भवति न तु सिः ॥ तं ॥ तन' चिंतितं रब्बाका एसा हुवेय्य विध्यति -
.. अतो उसे तो-डातू ॥ ३२१ ॥ ...पैशाच्यामकारात्परस्य ङसेड़ितौ आतो आतु इत्यादेशौ भवतः ॥
ताव च तीए दूंरातो य्येव तिट्ठो। तूरातु। तुमातो। तुमातु । ममातो। ममातु ॥
लका सिकल) __ तदिदमोष्टा नेन स्त्रियां तु नाए ॥ ३२२ ॥ पैशाच्यां तदिदमोः स्थाने टाप्रत्ययेन सह नेन इत्यादेशो भवति ।। स्त्रीलिङ्गे तु नाए इत्यादेशो भवति ॥ तत्थ चं नैन कत-सिनानेन । स्त्रियाम् । पूजितो चैं नाए पातग्ग-कुसुम-प्पतानेन । टेति किम् । एवं चिन्तयन्तो गतो सो ताए समीपं ।।
१ PB तिरादे'. २ P °सो । ए'. ३ P °सो। अ. ४B उम्हा'. Dhundhika here reads तुझा . in accordance with I. 246. ५ A B ते चका. ६P तहन. ७ B व. ०P तूरातो. ९B दूरातु. १०P नेन । कतसिन । नेन. ११ A चिचय. १२ A तीए. १३ B समीवे.
र
तया :...