________________
हत्य
कयित्वा
॥
[८. पा°४.] ___ हृदये 'यस्य पः॥ ३१०॥ पैशाच्या हृदयशब्दे' यस्य पो भवति ॥ हितपकं'। किंपि किंपि हितपके अत्थं चिन्तयमानी ॥ चितयन्ती
टोस्तु ॥ ३११॥ पैशाच्या टोः स्थाने तुर्वा भवति ॥ कुतुम्बकं । कुटुम्बकं ।। __ क्त्वस्तूनः ॥ ३१२ ॥ पैशाच्या क्त्वाप्रत्ययस्य स्थाने तून इत्यादेशो भवति ॥ गन्तून । रन्तून । हसितून । पठितून । कधितून ॥
डून-त्थूनौ ट्दैः ॥ ३१३ ॥ पैशाच्या ष्टा इत्यस्य स्थाने खून त्थून इत्यादेशौ भवतः । पूर्वस्या- ... पवादः ॥ नन । नत्थून । तद्भून । तत्थून । नेवा तथा- छन्त्या __यस्न-ष्टां रिय-सिन-सटौः कचित् ।। ३१४ ॥ - पैशाच्यां यस्लष्टां स्थाने यथासंख्यं रिय सिन सट इत्यादेशाः क्वचिद् भवन्ति ॥ भार्या भारिया बातम् । सिनातं । कष्टम् । कसटं। कचिदिति किम् । सुजो। सुनुसा । तिट्ठो ॥ दृष्ट क्यस्येय्यः ॥ ३१५ ॥ विचिदन्यत्रापि ..
____जाय ते हीयते पैशाच्या क्यप्रत्ययस्य' इय्य इत्यादेशो भवति ॥ गिय्यते। दिश्यते । रमरमिय्यते । पठिय्यते ऽसते.
कृगो डीरः॥ ३१६॥ पैशाच्या कृगः परस्य क्यस्य स्थाने डीर इत्यादेशो भवति ॥ धुमतंसने सव्वस्स य्येवं सम्मान कीरते ॥
+ P पढितून. २ P ढून. ३ Bg ॥ १२ ॥ टा. ४ P °सता.. ५A B किम् । सुनु. ६P B पढिय्यते. ७A °स्य स्था'.
६१3
प्र-११ प्रथम
यते