________________
शशा
॥
४
.
। कमका, अभिमन्युः,
गए युल , गुटेन ।
[सिद्धहेम ] राज्ञो वा चिंम् ॥ ३०४ ॥ पैशाच्या राज्ञ इति शब्दे यो ज्ञकारस्तस्य चिंम् आदेशो वा भवति । राचिना लपितं । रब्बा लपितं । राचिनो धनं । रब्बो धनं'। ज्ञ इत्येव । राजा ॥
न्य-ण्यो ः ॥ ३०५॥ पैशाच्या न्यण्योः स्थाने बो भवति ॥ कम्बका। अभिमन्यू । "पुन-कम्मो । पुबाहं ॥
णो नः ॥ ३०६ ॥ पैशाच्या णकारस्य नो भवति ॥ गुन-गन-युत्तो। गुनेन ।
तदोस्तः ॥ ३०७॥ पैशाच्या तकारदकारयोस्तो भवति ॥ तस्य । भगवती । पव्वती ।
सतं ॥दस्य । मतन-परवसो। सतनं । तामोतरो। पतेसो। वतनकं । % होतु । रमतु ॥ तकारस्यापि तकारविधानमादेशान्तरबाधनार्थम् ।
तेन पताका वेतिसी इत्याद्यपि सिद्धं भवति । __ लो ॥३०८॥ पैशाच्या लकारस्य ॐकारो भवति ॥ सीळ। कुळं। जळं। सळिळं । कमळं।
श-षोः सः॥ ३०९॥ २१) पैशाच्या शषोः सो भवति । शा सोभति । सोभनं । ससी। सको । सङ्घो ।-प। विसमो । किसानो । न कगचजादिषदशम्यन्तसूत्रोक्तम् [४.३२४] इत्यस्य बाधकस्य बाधनार्थोय योगः।
मन पर
- सदन
मी
1 B चिनः. २ B चिञ. ३ B राया. ४ A °ण्योर्ज'. ५ A पुन्नाहं. ६ P जुत्तो. B युक्तो. ७ B°स्त: पैशाच्यां ॥ ६ ॥ त.' ८ A पव्वत्ती ९P °तु । तुमातो। तुमातु । ममातो। ममातु । त... PB वेतसो. ११ B°ल. पैशाच्यां ॥७॥ ल. १२ A ळो. B लकारो. १३ °लं. १४ सलिलं. १५P विसानो.