SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ल-स्मान श त-Ses सरामस राजान [.. पा°४.] अरे किएप महान् कलमलय श्वदि । अतोदेश्व [४.२७४] ॥ अले किं एशे महन्दे कलयले शु-तु णीअदे ।। भविष्यति स्सिः [४.२७५] । ता काहिंन गंदे लुहिलप्पिए # . राय भविस्सिदि । अतो उसे दो-डादू-[४.२७६ ।। अहंपि भागुलायगान महापास "शुन णादो मुहं पावेमि ॥ इदानीमो दाणिं [४.२७७] ॥ शुणध दाणिं ' बाहगे शकावाल-तिस्तै-णिवाशी धीवले ॥ तस्मात्ताः [४.२७८] ॥ ध ता याव पविशामि ॥ मोत्याण्णो वेदेतोः [४.२७९] ॥ युत्तं णिमं । शलिशं णिमं ॥ एवार्थे य्येव [४.२८०] ॥ मम य्येव । हजे. चेट्याव्हाने. [४.२८१] ॥ हले चर्दुलिके ॥ हीमाणहे विस्मय- निदे [४.२८२] ॥-विस्मये । यथा उदात्तराघवे । राक्षसः । हीमाणुहे जीवन्त-वश्वा मे जणणी॥ निदे-॥ यथा विक्रान्तभीमे । राक्षसः। हीमाणहे पलिस्सन्ता हगे एदेण, निय-विधिणो दुव्ववशिदेण लिणं-नवर्षे ४.२८३] ॥ णं अवशलोपर्शप्पणीया लायाणो॥ अम्महे हर्षे [४.२८४] ॥ अम्महे एआए शुम्मिलाए शुपलिगढिदे भवं ॥ हीही विदूषकस्य [४.२८५] ॥ हीही संपन्ना मे मणोलधा पियवयस्सस्स ॥ शेष प्राकृतवत् [४.२८६] ॥ मागध्यामपि “दीर्घ-हस्वौमिथो वृत्तौ [१.४] इत्यारभ्य तो दोनादौ शौरसेन्यामयुक्तस्य [४.२६०] इत्यस्मायाग्'यानिसूत्राणि तेषु यान्युदाहरणानि सन्ति तेषु मध्ये अमूनि तदवस्थान्येव मागध्याममूनि पुनरेवंविधानि भवन्तीति विभागः स्वयमभ्यूह्य दर्शनीयः Munawwar ज्ञोजःपैशाच्याम् ॥ ३०३ ॥ प्रता सता सर्व पैशाच्यां भाषायां ज्ञस्य स्थाने बो भवति॥ पञ्चा। सब्बा। सव्व आओ। बान । विवान ___ १ B महेंदे २ P यदे. ३ B °म्मि. ४ P°वदाल'. ५ A. "तित्थं. ६ P चड्डुलिके. ७ A °वविशेदें. ८P °लोवशप्प. ९ A सप्पिणी. १० A नाम'. ११ B°यः॥ अथ पैशाची ॥ ज्ञो १२ B°ति । स. १३ P मान. १४ A °न ॥रा.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy