________________
[८. पा°४.]
शेष शौरसेनीवत् ॥ ३२३ ॥ “पैशाच्या यदुक्तं ततोन्यच्छेषं पैशाच्या शौरसेनीवद् भवति ॥ अध ससरीरों भगव मकर-धजो। एत्थ परिब्भमन्तो हुवेय्य एवंविधाएं दि भगवतीए कधं तापस-वेस-गहनं कतं ॥ ऐतिसं अंतिट्ट-पुरेवं महा
धनं तळून । भगवं यदि मं वरं पयच्छसि राजे च दाव लोक तावं ? __ च तीए दूरातोय्येव तिट्ठो सो आगच्छमानो राजा॥ -ष्ट. न'क-ग-च-जादि-षट्-शम्यन्त-सूत्रोक्तम् ॥ ३२४ ॥ पैशाच्या क-ग-च-ज-त-द-प-य-वां प्रायोलुक् [१.१७७] इत्यारभ्य' षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेश्छः [१.२६५] इति यावद्यानि सूत्राणि तैर्यदुक्तं कार्य तन्न भवति ॥ मकरकेतू । सगर-पुत्त-वचनं । म विजयसेनेन लपितं । मतनं । पापं । आयुधं । तेवरो ॥ एवमन्यसूत्रा- अलि
णामप्युदाहरणानि द्रष्टव्यानि ॥ reening | • चूलिका-पैशाचिके तृतीय-तुर्ययोराद्य-द्वितीयौ ॥ ३२५ ॥
चूलिकापैशाचिके वर्गाणां तृतीयतुर्ययोः स्थाने यथासंख्यमाद्यद्वितीयौ'भवतः।-नगरम् । नकरं ॥ मार्गणः । मकनो। गिरि-तटम् । किरि-तटं। मेघः । मेखो। व्याघ्रः । वक्खो ॥ धर्मः। खम्मौ ।
राजा। राचा॥ जर्जरम्.। चञ्चरं ॥ जीमूतः। चीमूतो। निर्झरः। निच्छरो। झर्झरः । ईच्छरो। तडागम् । तटॉकं ॥ मण्डलम् । मण्टलं ॥ डमरुकः । टमरुको ।। गाढम् । काठं । षण्ढः । सण्ठो'। ढका । ठक्का मदनः । मतनो ॥ कन्दर्पः । कन्तप्पो ॥ दामोदरः। तामोतरो। मधुरम् । मथुरं ।। बान्धवः । पन्धवो ॥ धूली। थूली । बालकः । पालको रिमसः । रफैसो ॥ रम्भा.। रम्फा भगवती। फकवती'। नियोजितम् नियोचितं । कचिल्लाक्षणिकस्यापि । पडिमा इत्यस्य स्थाने पटिमा दाढी इत्यस्य स्थाने ताठा
१ P °रद्धजो B °रध्वजो. २ P तत्थून. ३ P यति ४ P यच्छसे. B °यत्थसे. ५B राय. ६ P लोके. ७ B°व ती'.८ P तूरा. ९ B अग' १०B राआ॥ अथ.चूलिका:पैशाची ॥ न. ११ B°श्व.१२ A पतनं १३ A चौलिका. १४ A मार्गनग . १५ Bरावा. १६ A छर्छरो. १७ B तटागं. १८ B पन्धवो. १९ A °सो । भग. २० B पढिमा.
द20
59