SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ २०२ [सिद्धहेम] आन्तान्ताड्डाः ॥ ४३२ ॥ अपभ्रंशे स्त्रियां वर्तमानादप्रत्ययान्तप्रत्ययान्तात् डाप्रत्ययो भवति । ड्यपवादः ॥ पिउ ऑइउ सुअ वत्तडी झुणि कन्नडइ पइट्ट'। तहो विरहहो नासन्तअहो धूलडिआवि'न दि8 ॥ अस्येदे ॥ ४३३ ॥ अपभ्रंशे स्त्रियां वर्तमानस्य नाम्नो योकारस्तस्य आकारे प्रत्यये परे इकारो भवति ॥ धूलडिआवि न दिट्ठ॥ स्त्रियामित्येव । झुणि कनडइ पइट। युष्मदादेरीयस्य डारः ॥ ४३४ ॥ अपभ्रंशे युष्मदादिभ्यः परस्य ईयप्रत्ययस्य डार इत्यादेशो भवति । संदेसें कोई तुहारेण जं सङ्गहो न मिलिजई। सुइणन्तरि पिएं पाणिएणं पिपिआस किं छिजइ ॥ दिक्खिं अम्हारा कन्तु वहिणि महारा कन्तु॥ अंतोत्तुलः ॥ ४३५ ॥ अपभ्रंशे इदकिंयत्तदेतद्भ्यः परस्य अतोः प्रत्ययस्य डेर्तुल इत्यादेशो भवति ॥ एत्तुलो। केतुलो । जेतुंलो । तेर्तुंलो । एत्तुलो॥ त्रस्य उत्तहे ॥ ४३६ ॥ अपभ्रंशे सर्वादेः सप्तम्यन्तात्परस्य प्रत्ययस्य' उत्तहे इत्यादेशो भवति । १P आता'. २ B तासा ॥ ३ P डाः प्र. ४ B आउइओसु. ५ B वत्तडि. ६P कण्णड.७P कण्णड'. ८ A इय'. ९ A सदेसएं. १० कई. B कांड. ११ B पिए पाणिपिएणपिआ. १२ P देक्खि. १३ B माहारा. १४ Bअतोडेवल:. Ati. १५ B डेब्रु. १६ B°त्रुल्लो. १७ P लो॥त्र: B लो॥.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy