________________
प्र२५
4
पक्षे । मजारो
[4°८. पा°२.] - मार्जारस्य मञ्जरचञ्जरौ ॥ १३२ ।। : मार्जारशब्दस्य मञ्जर वञ्जर इत्यादेशौ वा भवतः ॥ मञ्जरो वञ्जरो।
वैडूर्यस्य वेरुलिअं ॥ १३३ ॥ वैडूर्यशब्दस्य वेरुलिअ इत्यादेशो वा भवति ॥ वेरुलिअं। वे जं ॥
एण्हि एताहे इदानीमः ॥ १३४॥ १०१ - २८० अस्य एतावादेशौ वा भवतः ॥ एण्हिं । एत्ताहे । इआणि | 4-२"
पूर्वस्य पुरिमः ॥ १३५ ॥ पूर्वस्य स्थाने 'पुरिम इत्यादेशो वा भवति ॥ पुरिमं पुव्वं ।। ____ त्रस्तस्य हित्थ-तहौ ॥ १३६ ॥ -- त्रस्तशब्दस्य हित्थ त? इत्यादेशौ वा भवतः ॥ हित्थं तद्वं तत्थं ॥
बृहस्पतौ बहो भयः ॥ १३७॥ बृहस्पतिशब्दे बह इत्यस्यावयवस्य भय इत्यादेशो वा भवति ॥ भ-- यस्सई भयप्फई भयप्पई ॥ पक्षे। बहस्सई । बहप्फई । बहप्पई । वा बृहस्पतौ [१. १३८] इति इकारे उकारे च बिहस्सई । बिहप्फई। विहप्पई । बुहस्सई । बुहप्फई । बुहप्पई ॥
मलिनोभय शुक्ति छुसारब्ध-पदार्मइलावह सिप्पि-छिक्का- . ___ दत्तपाइकं ॥ १३८॥ मलिनादीनां यथासंख्यं मइलादय आदेशा वा भवन्ति । मलिन । मुइलं मलिणं । उभय । अवहं । उवहमित्यपि केचित् । अवहो- SH आसं । उभयबलं । आर्षे । उभयोकालं ॥ शुक्ति । सिप्पी सुत्ती॥
1 B मार्जारस्य. २ B वैहुज्जं. ३ B तट्ठाविसा. ४P इसेतस्य भ.. ५ B बिहप्पई । मलि. ६P B मलिनं. ७P B उभयं. ८P शुक्तिः. ९B ती॥ सुप्त । छा।