________________
[सिद्धहेम
ललाटे च [१.२५७.] इति आदेर्लस्य णविधानादिह द्वितीयो ल:
स्थानी॥
२५.
__ ह्ये ह्योः ॥ १२४ ॥ ह्यशब्द हकारयकारयोर्व्यत्ययो वा भवति ॥ गुह्यम् । गुय्हं गुज्झ॥' सह्यः । सय्हो सज्झो'
स्तोकस्य थोक-थोव-थेवाः ॥ १२५ ॥ स्तोकशब्दस्य एते त्रय आदेशा भवन्ति वा ॥ धोकं थोवं थे । पक्षे। थो ___ दुहित-भगिन्योधूआ-वहिण्यौ ॥ १२६ ॥ अनयोरेतावादेशौ वा भवतः ॥ धूआ दुहिआ। बहिणी भइणी । ' वृक्ष-क्षिप्तयो' रुक्ख-छूढौ ॥ १२७ ।। वृक्षक्षिप्तयोर्यथासंख्य रुक्ख छूढ इत्यादेशौ वा भवतः ॥ रुक्खो वच्छो । छूढं खित्तं । उच्छूटं । उक्खित्तं ।।
वनिताया विलया॥ १२८॥ वनिताशब्दस्य विलया इत्यादेशो वा भवति ॥ विलया वणिआ। विलयतिसंस्कृतैपीति केचित् ॥ गौणस्येषतः कूरः ॥ १२९॥ अमली ,
चिंचाश्व ईपन् पका ईषच्छब्दस्य गौणस्य कूर इत्यादेशो वा भवति॥ चिंचव्व कूर-पिका।
स्त्रिया इत्थी॥ १३०॥ स्त्रीशब्दस्य इत्थी इत्यादेशो वा भवति ॥ इत्थी थी। । धृतेदिहिः ॥ १३१॥ धृतिशब्दस्य दिहिरियादेशो वा भवति ॥ दिही थिई ।
आमली
पक्षे । इसि
प्रश
P पका. २B वा॥