________________
[म.पा २.] . ज्यायामीत् ।। ११५ ॥' , ' . . . ... ज्याशब्दे अन्त्यव्यञ्जनात्पूर्व ईद् भवति ॥ जीआ॥ . ..
करेणू-वाराणस्योर-णोर्व्यत्ययः ॥ ११६ ॥ अनयो रेफणकारयोर्व्यत्ययः स्थितिपरिवृत्तिर्भवति ॥ कणेरू । वाणारसी ॥ स्त्रीलिङ्गनिर्देशात्पुंसि न भवति'। एसो करेणू॥ __ आलाने लनोः ॥ ११७ ॥ ... आलानशब्दे लनोयत्ययो भवति ॥ आणालो । आणाल-क्खम्भो। __ अचलपुरे च-लोः ॥ ११८ ॥ अचलपुरशब्दे चकारलकारयोर्व्यत्ययो भवति ॥ अलचपुरं ॥ ___ महाराष्ट्रे ह-रोः ॥ ११९ ॥ ..
महाराष्ट्रशब्दे हरोयंत्ययो भवति ॥ मरहट्ट । ___ह्रदे'ह-दोः ॥ १२०॥ . - हृदशब्दे हकारदकारयोर्व्यत्ययो भवति ॥ द्रहो ।। आर्षे । हरए "महपुण्डरिए। । हरिताले स्लोर्न वा ॥ १२१॥ .. .. हरितालशब्दे रकारलकारयोर्व्यत्ययो वा भवति ॥ हलिआरो हरिआलो। __ लघुके ल-होः ॥ १२२ ॥ लघुकशब्दे घस्य हत्वे कृते लहोर्व्यत्ययो वा भवति ॥ हलुआ। लहुअं । घस्य व्यत्यये कृते पदादित्वात् हो न प्राप्नोतीति हकरणम् ।।
ललाटे ल-डोः ॥ १२३ ॥ | ललाटशब्दे लकारडकारयोर्व्यत्ययो भवति वा॥ णडालं । णलाडं ।'
१ P°लखम्भो. २ B पुरे ग. ३ P दहो.
।
'R..२.५१
प्रश्न
46