SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम], F- An स्याथ डा. हनामा THA छाया-हरिद्रयोः ॥ ३४ ॥ . अनयोराप्रसङ्गेनाम्नः स्त्रियां कीर्वा भवति ॥ छाही छायाँ । हलही हलहा ॥ __खस्रादेर्डा ॥ ३५॥ खस्रादेः स्त्रियां वर्तमानात् डा प्रत्ययो भवति । ससा, नणन्दा। दुहिआ। दुहिआहिं । दुहिआसु । दुहिआ-सुओ। गउआ॥.. हिट सुन ____ ह्रसोमि ॥ ३६॥ स्त्रीलिङ्गस्य नाम्नोमि परे हस्खो भवति ॥ मालं । नई । वहुं । हसमाणिं । हसमाणं पेच्छ । अमीति किम् । माला । सही। वहू। नामच्या सौ मः ॥ ३७॥ आमच्यार्थात्परे सौ सति क्लीबे स्वरान्म् सेः [३.२५] इति यो म् उक्तः स न भवति ॥ हे तण । हे दहि । हे महु । __डो दीर्घा वा ॥ ३८॥ आमत्र्यार्थात्परे सौ सति अतः सेझैः ३.२] इति यो नित्यं डोः प्राप्तो "यश्च अक्लीवेसौ ३.१९] इति इदुतोरकारान्तस्य चे प्राप्तो दीर्घः स वा __ भवति । हे देव हे देवो ॥ हे खमा-समण हे खमा-समणो। हे __ अज हे अजो ॥ दीर्घः' । हे हरी हे हरि । हे, गुरू हे गुरु। - जाइ-विसुद्धेण पहू । हे प्रभो इत्यर्थः । एवं दोणि पहू जिअलोपक्षे । हे पहु । एषु प्राप्ते विकल्पः॥ इह त्वप्राप्ते हे गोअमा हे गोंअम । हे कासवा हे कासव रेरे चप्फैलया । रेरे निग्घिणया ॥ "" के ऋतोद्वा ॥ ३९॥ अकारान्तस्यामन्त्रणे सौ परे अकोरोन्तादेशो वा भवति ॥ हे पितः । हे पिअ ॥ हे दातः । हे दाय । पक्षे। हे पिअरं। हे दोयार। १ B छाहा. २ A डा. ३ B°दा । दहिआहि. " A °दीौं . ५ B आमंत्र्यात्परे. ६ B°ति नित्य. ७B डो. A चापा.९B दोणि. १० B जी. ११ Bचप्फला. १२ B अकारांता. १३ B दाअर.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy