________________
का.मनासा
[°८. पा३.]
नाम्न्यरं वा ॥ ४०॥ ऋदन्तस्यामन्त्रणे सौ परे 'नाग्नि संज्ञायां विषये अरं इति अन्तादेशो वा भवति ॥ हे पितः । हे पिअरं। पक्षे । हे पि ॥ नानीति किम् । हे कर्तः । हे कत्तार ।।
वाप ए॥४१॥ आमूत्रणे सौ परे आप एत्वं वा भवति ॥ हे माले। हे महिले।
अजिए। पजिए । पक्षे। हे माला । इत्यादि । आप, इति किम् । हे ." , पिउच्छा । हे माउच्छा । बहुलाधिकारात् क्वचिदोत्वमपि । अम्मो द __ भणामि भणिए महिला नशाले यes
ईदूतोईस्वः॥४२॥ आमन्त्रणे सौ परे ईद्वदन्तयोर्हस्वो भवति ॥ हे नइ । हे गामणि । हे समणि । हे वहु । हे खलपु॥
किपः ॥४३॥ क्विबन्तस्येदूदन्तस्य ह्रस्वो भवति ॥ गामणिणा । खलपुणा । गामणिणो। खलपुणो।
ऋतामुदस्यमौसुवा॥ ४४ ॥ - सिअम्औवर्जिते' अर्थात् स्यादौ. परे ऋदन्तानासुदन्तादेशो वा ना भवति ॥ जस् । भत्तू । भत्तुणो भत्तउ भत्तओ। पक्षे। भत्तारा
शस् । भत्तू । भत्तुणो। पक्षे। भत्तारे था। भत्तुणा। पक्षे। भत्तारेण ॥ = भिस् । भत्तूहिं । पक्षे । भत्तारेहिं । उसि । भत्तुणो। भत्तूओ। भतूं भत्तूहि भत्तूहिन्तो। पक्ष भत्ताराओ। भत्ताराउ । भत्ता-लत्ते
5
P°ति । हे पिअरं २ Bहे तार. ३ B°ले । आर्यिका । अ. ४ A त्वमिति. , ५A °णि । हे वह. B विप. ७P णो । गामाणिसुओ। खलपुमुहं ॥ . . B
णो। गामणिसुओ खलपुसुओ॥ऋ. ८P ते स्या. ९ B भत्तारो. १०. B°TI भत्तहिन्तो. ११ A°ओ। भत्ताराहि.