________________
संघना
[८. पा३.] घेणूइ । घेणूए । वडूअ । वहुआ। वह्वइ । वहूए आगओ। पक्षे । मुद्धाओ। मुद्धाउ । मुद्धाहिन्तोरईओ रईउ । रईहिन्तो'। धेणूओ। घेणूउ । धेणूहिन्तो । इत्यादि । शेषेदन्तवत् [३.१२४] अतिदेशात् जस्-शस्-सि-तो-दो-द्वामि दीर्घः [३.१२] इति दीर्घत्वं पक्षेपि भवति ॥ स्त्रियामित्येव । वच्छेण । वच्छस्स । वच्छम्मि ।
वच्छाओ । टादीनामिति किम् । मुद्धा । बुद्धी। सही। धेणू । बहू ॥ ___नात 'आत् ॥ ३०॥ स्त्रियां वर्तमानादादन्तानाम्नः परेषां टाङडिङसीनामादादेशो न भवति ॥ मालाअ ।मालाइ । मालाए कयं सुहं ठिअं आगओ वा।
प्रत्यये डीन वा ॥ ३१ ॥ अणादिसूत्रेण [हे०२.४.] प्रत्ययनिमित्तो यो अरुक्तः स स्त्रियां वर्तमानान्नानो वा भवति । साहणी। कुरुचरी। पक्षे। आत् [हे. २.४.] इत्याप् । साहणा। कुरुचरा ।।
अजातेः पुंसः ॥ ३२॥ अजातिवाचिनः'पुल्लिङ्गात् स्त्रियां वर्तमानात्' डीर्वा भवति ॥ नीली नीला काली काला'। हसमाणी हसमाणा। सुप्पणही सुप्पणहा। इमीए इमाए। इमीणं इमाणं '। एईए एआए । एईणं एआणं । अजातेरिति किम् । करिणी । अया। एलया ।। अप्राप्त विभाषेयम् ।
तेन गोरी कुमारी इत्यादौ संस्कृतवन्नित्यमेव डीः॥ ___किंयत्तदोस्यमामि ।। ३३ ॥
सिअमूआमूवर्जिते स्यादौ परे' एभ्यः स्त्रियां डीर्वा भवति ॥ 1 कीओ। काओ। कीए । काए। कीसु । कासु । एवं । जीओ। । जाओ। तीओ। ताओ। इत्यादि । अस्यमामीति किम् । का। जा। साँ। कं । जं । तं । काण । जाण । ताण । १ Bक्षे भ. २ A इमाणं । अना.३ B प्राप्तवि. : B डी. ५ B° मिसि ॥ ३३ ॥
वाम
-
जा'
का
।
2ठा.
-
अम.६
७ B ता.
° उ. 49