________________
' [सिद्धहेम] प्रथमे प-थोर्वा ॥५॥ प्रथमशब्दे पकारथकारयोरकारस्य' युगपत् क्रमेण च 'उकारो वा भवति ॥ पुढुमं पुढमं पढुमं पढमं ॥
ज्ञो णत्वेभिज्ञादौ ॥ ५६ ॥ अभिज्ञ एवंप्रकारेषु ज्ञस्य णत्वे कृते ज्ञस्यैव अत उत्वं भवति ॥ अहिण्णू । सव्वण्णू । कयण्णू । आगमण्णू ।। णव इति किम् । अहिजो। सव्वजो ॥ अभिज्ञादाविति किम् । प्राज्ञः। पण्णो॥ येषां ज्ञस्य णत्वे उत्वं दृश्यते ते अभिज्ञादयः। एच्छय्यादौ ॥ ५७॥
१६० र शय्यादिषु आदेरस्य एवं भवति ॥ सेजा । सुन्देरं । गेन्दुअं। मृत्य ।। शय्या । सौन्दर्य । कन्दुक । अत्र'" आर्षे पुरेकम्म ।
वल्युत्कर-पर्यन्ताश्चर्ये वा॥५८॥ पुराक एषु आदेरस्य एत्वं वा भवति ॥ वेल्ली वल्ली । उकेरो उकरो। पेरन्तो पज्जन्तो।अच्छेरं अच्छरिअं अच्छअरं अच्छरिजं अच्छरी। __ ब्रह्मचर्ये 'चः ॥ ५९॥ . (६५3 . ब्रह्मचर्यशब्दे'चस्य अत एत्वं भवति । बम्हेचेरं'।
तोन्तरि ॥६०॥ . अन्तर्शब्दे तस्य अत'एत्वं भवति । अन्तःपुरम् । अन्तेउरं। अन्त# श्वारी । अन्तेआरी ।। क्वचिन्न भवति । अन्तग्गयं'। अन्तो-वीस- म्भ-निवेसिआणं ॥
अन्तर्गत अंतःविभंज निवे
शतामा ओत्पझे ॥ ६१ ॥ पद्मशब्दे आदेरत ओवं भवति ॥ पोम्मं । पद्म-छद्म० [२. ११२] इति विश्लेषे न भवति । पउमं॥
. स्यव्यनस्य
. A अभिण्णू. २ A अहिज्जो । अभि. ३ B°वं वा भ. B एत्थं. ५ B बम्भचेरं.