________________
स्चसयो"
म
राजन्त.
।
पित
[अ°८. पा°१.] 8. १३
नमस्कार-परस्परे द्वितीयस्य ॥ १२॥ 'अनयोद्वितीयस्य अत' ओल्वं भवति ॥ नमोकारो। परोप्परं ॥ नमुकार
वापौ ।। ६३ ॥ अर्पयतौ धातौ आदेरस्य ओवं वा भवति ॥ ओप्पेइ अप्पेइ । ओप्पि अप्पिसं॥ स्वपावुच ॥६४॥
स्वपिन स्वपितौ धातौ आदेरस्य ओत् उत् च भवति ॥ सोवइ । सुवइ ।
'नात्पुनर्यादाई वा॥ ६५ ॥ नमः परे'पुनःशब्दे आदेरस्य आ आइ इत्यादेशौ वा भवतः ॥ न उणा। न उणाइ । पक्षे । न उण । न उणों ।। केवलस्यापि दृश्यते ।
पुणाइ ।
641
· वालाबरण्ये लुक् ॥ ६६ ।।
तुब विलिनुबनी वेली अलाव्वरण्यशब्दयोरादेरस्य लुग् वा भवति ॥ लाउं अलाउं । लाऊ बाद अलाऊ। रणं अरणं ।। अत इत्येव । आरण-कुञ्जरोव्व वेल्लन्तो॥
वाव्ययोत्खातादादातः॥६७ जिरे व उपमान" अव्ययेषु' उत्खातादिषु'च' शब्देषु आदेरफारस्य'अद् वा भवति । अव्यये । जह जहा । तह तहा । अहव अहवा । व वा। ह हा। सो इत्यादि ।। उत्खातादि । उक्खयं उक्खायं । चमरो चामरो । कलओ " कालओ। ठविओ ठाविओ। परिढविओ परिठ्ठाविओ। संठविओ.१-११ संठाविओ। पययं पाययं । तलवेण्टं तालवेण्टं । तलवोण्टं तालवोण्टं । हलिओ हालिओ। नराओ नाराओ। वलया वलाया। कुमरो कुमारो। खइरं खाइरं। उत्खात। चामर। कालक । स्थापित । प्राकृत। तालवृन्त । हालिक । नाराच । बलाका । कुमार खिादि। इत्यादि । केचिद् ब्राह्मणपूर्वाह्नयोरपीच्छन्ति । बम्हणो वाम्हणो । १ A °इवी. २ P अव्ययम्. B अव्यये. ३ B तलविण्टं तालविण्ट.
SAलोमय.