________________
[सिद्धहेम]
किशनोरिको
3.वरसेल
ऋक्ष.
. इदुतौ दृष्ट-दृष्टि-पृथङ्-मृदङ्ग-नप्तृके ॥ १३७ ॥ . .
एषु ऋत इकारोकारौ भवतः ॥ विट्ठो बुट्ठो। विट्ठी वुट्ठी। पिहं पुहं मिइङ्गो मुइङ्गो । नत्तिओ नत्तुओ॥ ___ वा बृहस्पतौ ॥ १३८ ॥
५४, बृहस्पतिशब्द ऋत इदुतौ वा भवतः॥ बिहप्फई बुहप्फई । पक्षे । १४ वहप्फई सपने इदेदोहन्ते ॥ १३९ ॥
'चि३१ वृन्तशब्दे' ऋत' इत् एत् ओच्च भवन्ति ॥ विष्टं वेण्टं वोण्ट ।
रिकेवलस्य ॥ १४ ॥ केवलस्य'व्यञ्जनेनीसंपृक्तस्य ऋतो रिरादेशो भवति॥ रिद्धी। रिच्छो।
ऋणर्ऋषभर्टषौ वा ॥१४१॥ ऋणाजुऋषभऋतुऋषिषुतो रिवो भवति ।। उज्जूं । रिसहो उसहो। रिऊ उऊ। रिसी इसी ।
दृशः किप्टक्सकः ॥ १४२॥ विप् टक् सक् इत्येतदन्तरर्य हशेधीतोतो.रिरादेशो भवति ॥ सः रक् । सार-वण्णो । सरि-रूवो । सरि-बन्दीणं । सदृशः। सरिसो॥
६क्षः सरिच्छो ॥ एवम् एआरिसो। भवारिसो । जारिसो। तारिसो। केरिसो। एरिसों। अन्नारिसो। अम्हारिसो। तुम्हारिसो॥ टक्सक्साहचर्यात् “त्यदाद्यन्यादि[हे. ५. १]सूत्रविहितः विबिह गृह्यते ॥
आदृते ढिः ॥ १४३ ॥ आतशब्दे'ऋतो ढिरादेशो भवति ॥ आढिओ। __ अरिदृप्ते ॥ १४४॥ दृश- महकारी ६८९ दृप्तशब्दै ऋतोरिरादेशो भवति ॥ दरिओ। दरिअ-सोहेण ॥ १ A मुयनो. २ B °तौ श. ३ P भवति. ४ B रिजू. ५ B उजु. ६ Bहशे..
घ
C
अस्माईश
। मारवर
७ A सरिवंदीणं.