________________
विस्त
प्रत
चम्पा
शैला.
८. पा°१.]
२६ सचिन-करायला जुनलत इलि. कृप्त-कृन्ने । १४५ ॥
अनयोलत इलिरादेशो भवति' ॥ किलिन्न-कुसुमोवयारेसु ॥ धाराकिलिन्न-चत्तं ॥ *पत्रं एत इद्वा वेदना-चपेटा:देवर केसरे ॥ १४६ ॥ निकल
e - विक वेदनादिषु एत इत्त्वं वा भवति ॥ विअणा वेअणाचविडा । वि-पेटा अड-चवेडा-विणोआ। दिअरो देवरो । महमहिअ-दसणं-किसरं । केसरंगी महिला महेला इति तु महिलामहेलाभ्या शब्दाभ्यां सिद्धम्।।
जस्तेने वा॥ १४७ ॥ स्तेने एत ऊद् वा भवति ॥ थूणो थेणो॥ __ ऐत एत् ॥ १४८॥ ऐकारस्यादौ वर्तमानस्य एत्त्वं भवति ॥ सेला । तेलुकं । एरावणो। केलासो। वेज्जो। केढवो । वहव्वं ॥ aran-जाव:
इत्सैन्धव-शनैश्चरे ॥ १४९ ॥ एतयोरैत इत्त्वं भवति ॥ सिन्धवं । सणिच्छरो।
सैन्ये वा॥ १५० ॥ सैन्यशब्दे ऐत इद् वा भवति ॥ सिन्नं सेन्नं ।
अइर्दैत्यादौ च ॥ १५१॥ सैन्यशब्द दैत्य इत्येवमादिषु च ऐतो अइ इत्यादेशो भवति। एला
दि-2 पवादः ॥ सइन्नं । दइच्चो । दइन्नं। अइसरिअं । भइरवो । वइजवणो। दइवरं । वइआलीअं । वइएसो । वइएहो । वइदम्भो। वइस्साणरो। कइअवं । वइसाहो । वइसालो । सहरं । चइत्तं दैत्य । दैन्य । ऐश्वर्य । भैरव । वैजवन । दैवत । वैतालीय । वैदेश । वैदेह।
अत्यंतवेगवाण- तेनामनवृत्त बिशेभय बालक १ A वनं. B वन्तं. २ P विडा | चवेडा । विम°३ B दसण'. ४ P महेलाशब्दा. B°महेलाभ्यां सि'. ५ B सेला । सेन्नं । ते. ६ P तेलोक.
-