________________
[अ८. पा..]
१५
मोकनसकिरमा
वेगवावाहि
उ: सास्ता-स्तावके ॥ ७५॥
14५. अनयोरादेरात उत्वं भवति । सुण्हा । धुवओ॥ ___ ऊद्वासारे ॥ ७६ ॥ आसारशब्दे आदेरात कैद वा भवति ॥ ऊसारो। आसारो ।।
आर्यायां यः श्वश्वाम् ।। ७७ ॥ आर्याशब्देश्वश्वांवाच्यायो यस्थात ऊर्भवति ।। अज्जू॥ श्वश्वामिति 'किम् । अजा।
एगा ॥ ७॥ ग्राह्यशब्दे आदेरात एद् भवति ।। गेज्झं ॥
द्वारे वा ॥ ७९ ॥ द्वारंशब्दे'आत ऐन वा भवति ॥ देरं । पक्षे। दुआर दारं वारं ।। कथं नेरइओ नारइओ । नैरयिकनारकिशब्दयोभविष्यति ॥ आर्षे अन्यत्रापि । पच्छेकम्मं । असहेज देवासुरी ।।
. . मस शय्या व असरयोःसमार सम्हा पारापते रोवा॥ ८॥ पारापतशब्दे रस्थस्यात एंट् वा भवति ॥ पारेवओ पारावओ मात्रटि वा॥१॥
. एतावन्मात्र .. - मात्रट्प्रत्यये आत एद्वा भवति ॥ एत्तिअमेत्तं । एत्तिअमत्तं ॥ बहुलाधिकारात् क्वचिन्मात्रशब्देपि । भोअण-मेत्तं ।।
उदोहा।। ८२॥ .. हरियार आईशब्दे आदेरात उद ओच्च वा भवतः॥ उल्लं । ओल्लं । पक्षे। अल्लं। . अई बाह-सलिल-पवहेण उल्लेइ ॥ ॥
बोपेशलिलमंवा रेए मायान
A B आसारे आ. P°तउद्ध.३ A यां यः श्व. A यस्याः .५A द्वारे श. ६ A एवं. ७B वारं. B नारयिक. ९ B°सुर. १० A पवाहेण.
40
AR