________________
[सिद्धहेम]
ओदाल्या पकौ ॥ ८३॥ __ आलीशब्दे पशिवाचिनि आत ओत्वं भवति ॥ ओली ।। पताविति किम् । आली सखी
ह्रस्वः संयोगे ।। ८४ ॥ ...दीर्घस्य, यथादर्शनं 'संयोगे परे ह्रस्वो भवति ॥ आत् । आम्रम् । १ अम्बं । ताम्रम् । तम्बं ॥ विरहाग्निः । विरहग्गी ॥आस्यम्। अस्सं ॥ __ ईत् । मुनीन्द्रः । मुणिन्दो ।। तीर्थम् । तित्थं ॥ उत्। गुरूलीपा:।
गुरुल्लावा, चूर्णः । चुण्णो ॥ एत् । नरेन्द्रः । नरिन्दो ॥ म्लेच्छः । न मिलिच्छो । दिटिक-थण-वढें ॥ ओत् । अधरोष्ठः । अहरुटुं । नीलो त्पलम् । नीलुप्पलं ॥ संयोग इति किम्। आयासं। ईसरो। ऊसवो।'
प्रयास ईश्वर सनइत एद्वा ॥ ५॥ संयोग इति वर्तते । आदेरिकारस्य संयोगे परे एकारो वा भवति । पेण्डं पिण्डं धम्मेलं धम्मिल्लं । सेन्दूरं सिन्दूरं । वेण्ड विण्हू । पेढे पिढे । बेल्लं बिल्लं । चिन्न भवति । चिन्ता - 13
किंशुके वा ॥८६॥ रेवणकिशुकशब्दे आदेरित एकारो वा भवति ॥ केसुअं किंसुअं॥
मिरायाम् ॥ ८७॥ · मिराशब्दे इत एका भवति ॥ मेरा
प्रतिक्षा-चोर पथि-पृथिवी प्रतिश्रुन्मूषिक हरिद्रा-विभीतकेष्वत् ॥ ४॥ एषु आदेरितोकारो भवति ॥ पहो। पुहई । पुवा, पडसुआ। मूस
ओ। हलद्दी। हलहा। बहेडओ i पन्थं किर देसित्तेति तु पर्थिशब्दसमानार्थस्य पैन्थशब्दस्य भविष्यति ॥ हरिद्रायां विकल्प इत्यन्ये । हलिही हलिहा।
१ B°गे दीर्घस्य ॥ ८४ ॥ य. २ A°रो वा भ'. ३ B पथिशब्दार्थसमा . A पथिश.