________________
रा
न
प्रिय,
कामदेव
___°६. पा°१.] -वृक्षविशेषः ।
शिथिलङ्गदे वा ॥ ४९ ॥ १५ प्रसिमित अनयोरादेरितोद पति ॥ सढिलं । पसढिलं। सिढिलं । पसिढिलं । अङ्गुरं । इङ्गु । निर्मितशब्दे तुवा आलं न विधेयम् । निर्मातनिर्मितशब्दाभ्यामेव सिद्ध नाथ · निमिस:
तित्तिरौ र ॥९॥ तित्तिरिशब्द रस्येतोद्भवति ॥ तित्तिरो॥ ___ इतौ तो वाक्यादौ ॥ ९१॥ वाक्यादिभूते इतिशब्दे यस्तस्तत्संवन्धिन इकारस्य अकारो भवति । इस जम्पिआसाणे । ईअ विअसिब-कुसुम-सरो॥ वाक्यादाविति किम् । पिओत्ति । पुरिसोति॥ ___ इंजिंबा-सिंह-त्रिंशद्विशतौ त्या ॥ ९१ ॥ १५७ जिहादिषु' इकारस्य तिशब्देन सह ईर्भवति ॥ जीहा। सीहो। तीसा। वीसा ।। बहुलाधिकारात् कचिन्न भवति'। सिंह-दत्तो'। सिंह-राओ। ___ लकि निरः ॥ ९३ ॥
नि:सति: निउपसर्गस्य रेफलोपे सति' इत ईकारो भवति ॥ नीसरह । नीसासो ॥ लुकीति किम् । निष्णो । निस्सहाई अङ्गाई ॥
को निर्णय विसयानि अंगनिद्विन्योरुत् ॥ ९४ ॥
मात्र बजानिक द्विशब्दे नावुपसर्गेच' इत उद् भवति ॥ द्धि । दु-मत्तो। दु-आई। दु-विहो । दु-रेहो। दु-वयणं । बहुलाधिकारात् कचिद् विकल्पः। "दु-उणो बि-उणो । दुइओ बिइओ ॥ कचिन्न भवति । द्विजः। दिओ। द्विरदः । दिरओ । कचिद् ओत्वमपि दो-वयणं । नि। णुमजइ । णुमन्नो। कचिन्न भवति । निवडइ ।।
तर
-
नपातः ॥
--
१ A अवं. २ Aथे । निर्मि'. ३ P° ति । इअवि., ४ A सरे...६A ईद. ७ B लुकीति. ८ B निन्नओ. ९ A दुआई. १० Pणपु.