________________
२०
[सिद्धहेम'
सिद्हेम?
इ कुटौ ॥ ११०॥ भृकुटावादेरुत इर्भवति ॥ भिउडी। ___ पुरुषे रोः॥ १११॥ पुरुषशब्द रोरुत ईर्भवति ॥ पुरिसो। पउरिस ॥
पौरुषं:
क्षुते ॥ ११२॥
क्षुतशब्दे आदेरुत ईत्वं भवति ॥ छीअं॥ ___ उत्सुभग-मुसले वा ॥ ११३ ॥ अनयोरादेरुत ऊद् वा भवति ॥ सूहवो सुहओ। मूसलं मुसलं ॥ __ अनुत्साहोत्सन्ने त्सच्छे ॥ ११४ ॥ . उत्साहोत्सूनवर्जिते शब्दे यौ सच्छौ त्यो परयोरादेरुत ऊद् भवृत्ति।
साँसुओ । उसको उसिनो । उसरइ छ उद्गताः शुका जल हो । उच्छन्नी लिन नमिता." यस्मात् सः असुओ। ऊससई। अनुत्साहोत्सन्न इति किम् । उच्छा
लुकि दुरो वा ॥ ११५॥ - दुर्लपसर्गस्य रेफस्य लोपे सति उत ऊत्वं वा भवति ॥ दूसहो दुसहो। " दुहवो दुहओ ॥ लुकीति किम् । दुस्सहो विरहो। ओसंयोगे ॥ ११६ ॥ .
रुत ओत्वं भवति । तोण्डं । मोण्डं । पोक्खरं।
लोद्धोमोत्था। मोग्गरो। पोग्गलं । कोण्ढो । कोन्तो। वोकन्तं ॥
कुतूहले वा इखश्च ॥ ११७ ॥ कुतूहलशब्दें उत ओद् वा भवति तत्संनियोगे ह्रस्वञ्च वा कोऊहलं कुऊहलं कोउहलं ॥
Bइवं भ. २ Bई क्षुते. A होउने ४P तयोरा?.५Bअसओ. ६A उत्साहो. PB रेफलो. ८P B दुहवो. ९ A B कोठहल.
पध्य असा
भूल नसा
सोनम-नागरमोथ सुरः