________________
२१
[म°८. पा°१.] अतः सूक्ष्मे वा ॥ ११८॥
१.१, सूक्ष्मशब्दे ऊतोट् वा भवति ॥ सण्हं सुण्हं ।। आर्षे । सुहुमं ।
दुकूले वालश्च द्विः ॥ ११९॥ दुकूलशब्दे ऊकारस्य अत्वं वा भवति तत्संनियोगे च लकारो द्विभवति ॥ दुअल्लं दुऊलं ॥ आर्षे दुगुलं ।
ईर्वोत्र्यढे ॥ १२०॥ उद्यूढशब्दे ऊत ईत्वं वा भवति ॥ उव्वीढं । उब्बूढं ॥ ___उर्दू-हनूमत्कण्डूय-वातूले ॥ १२१॥ . एषु ऊत उत्वं भवति ॥ भुमया । हणुमन्तो । कण्डुअइ । वाउलो ।
यते पोका
मधूके वा ॥ १२२ ॥
र मधूकशब्दे ऊत उद् वा भवति ।। महुअं महूअं । - . इदेतौ नूपुरे वा ॥ १२३ ॥
नूपुरशब्दे ऊत हुन् एत्' इत्येतौ वा भवतः॥ निउर नेउर। पक्षे नूउँरे । • ओत्कूष्माण्डी-तूणीर-पर-स्थूल-ताम्बूल-गुडूची-मूल्ये १२४ एषु ऊत ओद् भवति । कोहण्डी कोहली । तोणीरं। कोप्परं। थोरं।
तम्बोल गलोई । मोल्लं । ____ स्थूणा-तूणे वा ॥ १२५ ॥ . सापुर । अनयोरूंत ओत्वं वा भवति ॥ थोणा थूणा । तोणं तूणं ॥ . ऋतोत् ॥ १२६ ॥
आदेकारस्य अत्वं भवति ॥ घृतम् । घयं ॥ तृणम् । तणं॥ कृतम् । कयं ।। वृषभः । वसहो । मृगः।मओ ॥ धृष्टः। घट्ठो। दुहाइअमिति कृपादिपाठात् ॥
Lधाकृतम् १ P उत्त्वं. २ B नूपुर ।
-
-