________________
~१२)
[अ°८. पा ३.] ___ आसौ न वा॥४८॥
प्र. १८० ऋदन्तस्य सौ परे आकारो वा भवति ॥ पिआ। जामाया । भाया।
कत्ता पक्षे । पिअरो। जामायरो । भायरो। कत्तारो॥ ___ राज्ञः॥४९॥
राज्ञो नलोपेन्त्यस्य आत्वं वा, भवति सौ परे । राया। हे राया। पक्षे। आणादेशे। रायाणो॥ है राया। हे रायमिति तु शौरसेन्याम् । एवं हे अपं । हे अप्प॥
जस्-शस्-सि-ङसां णो ॥५०॥ राजन्शब्दात्परेषामेषां णो इत्यादेशो वा भवति ॥ जस् । रायाणो चिट्ठन्ति । पक्षे । राया ॥ शस्। रायाणो पेच्छ । पक्षे । राया। राए ॥ उसिः। राइणो रण्णो आगओ। पक्षे। रायाओं। रायाउ । रायाहि । रायाहिन्तो। राया । उस् । राइणो रण्णो धणं । पक्षे। रायस्स।.
टोणा ॥५१॥ राजनशब्दात्परस्य टा इत्यस्य णा इत्यादेशो वा भवति ॥ राइणा। रैण्णा । पक्षे। रायेण कयं । ___ इर्जस्य णो-णा-डौ ॥ ५२॥ राजन्शब्दसंबन्धिनो जकारस्य' स्थाने णोणाडिषु परेषु' इकारो वा भवति ॥ राइणो चिट्ठन्ति पेच्छ आगो धणं वा । राइणा कयं ।' राइम्मि । पक्षे । रायाणो'। रंणो । रायणीं । राएण । 'रायम्मि।
इणममामा ॥५३॥ राजनशब्दसंबन्धिनो जकारस्य अमाम्भ्यां सहितस्य स्थाने इणम् ', इत्यादेशोवाभवतिराइणं पेच्छा राइणं धणं पारायं । राईणं॥ i . A पेऽतस्य. -Bहे रा. ३ A हे अप्पं । जसू. ४ A तु. ५ B°ओ
वैननो
एम-प्रत्ययः
गआउ. ६ B रण्णा । राए". ७ A °न्दस्यसं. ८ A चेति. ९P रणो। रण्णा।राएण. 10Aणारायम्मि.