________________
भवति । •ic
१७४
[सिद्धहेम'] टए ॥ ३४९ ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्याप्टायाः स्थाने ए इत्यादेशो
निअ-मुंह-करहिवि मुंद्ध कर अन्धारइ पडिपेक्खइ। .., ससि-मण्डल-चन्दिमए'पुणु काई न दूरे देक्खइ । - जहिं मरगय-कन्तिए संवलिअं॥
ङसू-ङस्योर्हे ॥ ३५० ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परयोङस् ङसि इत्येतयोर्हे इत्यादेशो भवति ॥ इसः।
तुच्छ-मझ्झहे तुच्छ-जम्पिरहे। तुच्छच्छ-रोमावलिहे तुच्छ-राय तुच्छयर-हासहै। पिय-वयणु अलहन्तिअहे तुच्छकाय-वम्मह-निवासहे ।। ) अनु जुतुच्छउँ तहे धणहे तं अक्खणह न जाइ। कटरि थणंतर मुंदडहे जे मणु विच्चि णे माइ
फोडेन्ति जे हिथंड अप्पणउताहं पराई कवण घेण। • रक्खेजहु लोअहो अप्पणा बालहे जाया विसम थेग ।
भ्यसामोर्तुः ॥ ३५१ ॥ अपभ्रंशे स्त्रियां वर्तमानान्नानः परस्य भ्यस आमश्च हु इत्यादेशो
भवति ॥ . .
।
भल्ला हुआ जु'मारिआ बहिणि महारा कन्तु। ...
लजेजंतु वयंसिअहं जइ भग्गा धरु एन्तु॥ वयस्याभ्यो वयास्यानां वेत्यर्थः ।
१ A °रस्यटाया• २ B मुकरहि. ३ B सुद्ध. A मुद्द. ४P किर. ५ A दूरें. B हरे. ६ B गयं कति'. ७ B हहि. - B थगहे. ९ Pणलं. १. A B घण. ११B मुदडहे. १२ A जे. B जं. १३ P Bन माइ. १४ B फोडति. १५ A जि. १६ B हिं. 10A वृण. Bधण. Pघण || भ्यसा. १८P तरुणहो. १९B स्थण. २० चेस.