________________
श्यामा
[A: पा°४.]
स्यम्-जस्-शसा लुक् ॥ ३४४ ॥ अपभ्रंशे सि अम् जस् शस् इत्येतेषां लोपो भवति ॥ एइ ति घोडा एह थलि । इत्यादि । अत्र स्यम्जसा लोप ॥ ___ जिव जिव बंकिम लोअणहं णिरु सामलि सिक्खेई ।
तिव तिव वम्महु निअय-सबै खर-पत्थरि तिक्खेइ । अत्र स्यम्शसां' लोपः।
षष्ठयाः॥ ३४५॥ अपभ्रंशे षष्ठया विभक्त्याः प्रायो लुग् भवति ।
संगर-सएहिं जु'वणिअइ देक्खु अम्हारा कन्तु ।
अइमत्तहं चत्तङ्कुसहं गय कुम्भई'दारन्तु ॥ पृथग्योगो लक्ष्यानुसारार्थः ॥
आमव्ये 'जसो होः॥ ३४६ ॥ अपभ्रंशे आमव्यर्थे वर्तमानान्नाम्नः' परस्य'जसो' हो इत्यादेशो भवति'। लोपॉपवादः ॥ तरुणहो तरुणिहो मुणिउ मई करहु में अप्पहो घाउ ॥
भिस्सुपोहि ॥ ३४७॥ अपभ्रंशे मिस्सुपोः स्थाने हिं इत्यादेशो भवति ॥ गुणहिं न संपइ कित्ति पर ।। सुप। भाईरहि जिव भारइ'मग्गेहिं तिहिंवि पयट्टइ।
स्त्रियां जस्-शसोलंदोत् ॥ ३४८॥ अपभ्रंशे स्त्रियां वर्तमानान्नानः परस्य'जसः शसश्च प्रत्येक मुदोतावादेशौ भवतः'। लोपापादौ । जसः। अंगुलिउँ जजरियाओ नहेण ॥ शसः । सुन्दर-सव्वगाउँ विलासिणीओ पेच्छन्ताण ॥ वचनभेदान्न यथासंख्यम्॥
SES
१B ते. २ A B जिम्वजिम्व. ३ A निरु. ४ B साम्बलि. ५ A B तिम्वतिम्व. ६ B सर. ७P भक्ते.. ८P सआह. ९ A वन्नि. १० A कुंभइ. B कुंभय. 11 P B मइ. १२ B मप्पहो. १३ A°पोहि. ११ B गुणेहिं. १५ A B जिम्व. १६ P°वाद.. १७ B °लीउ. १८P B°रिआउ. १९P B गाओ. २० Pणीउ.