________________
.YO
[सिद्धहेम] ___ङसि-भ्यस्-डीनां हे-हुँ-हयः ॥ ३४१ ॥ अपभ्रंशे इदुद्भ्यां परेषां उसि भ्यस् ङि इत्येतेषां यथासंख्यं हे हुं हि . इत्येते त्रय आदेशा भवन्ति । ङसेहे..... me गिरिहे सिलायलु तरुहे फलु घेप्पइ नीसावन्नु ।
धरु मेल्लेप्पिणु माणुसहं तोवि' न रुच्चइ रन्नु । भ्यसो हुँ।
तरहुवि वक्कलु फलु मुणिवि परिहणु असणु लहन्ति ।
सामिहुँ एत्तिउ अग्गल आयरु भिक्षु गृहन्ति ।। हि । अह विरल-पहाउं जि कलिहि धम्मु॥
आहो णानुस्वारौ ॥ ३४२॥ अपभ्रंशे अकारात्परस्य टावचनस्य णानुस्खारावादेशौ भवतः ॥ दइएं पवसन्तेण ॥
'ए चेदुतः ॥ ३४३॥ अपभ्रंशे इकारोकाराभ्यां परस्य टावचनस्य एं'चकारात् णानुस्वारौ . च भवन्ति ॥ ए.
अग्गिएं उण्हउ होइ जगु वाएं सीअलु तेव।
जो पुर्ण अग्गि सीअलातसु उण्हत्तणु के ।। .....णानुस्वारौ।
विप्पिअ-आरउ जइवि पिउ तोवि तं आणहि अर्जु। .
अग्गिण दडा जइवि घरु तो ते अग्गि' कन्जु॥ एवमुकारार्दप्युदाहाः ॥
चिन
A B °साम्वन्न. २ B मेलप्पिणु. ३ B रण्णु. ४ P B °लउ. ५ B°शौ वा भ. । ६ Bएँ. ७A वाउए. <A B तेम्ब. ९B पुण. १० A B केम्व. ११ A आणहिं ।' १२ B अज्झु.