________________
[अ.प.
१.७१ भ्यसो हुँ॥ ३३७ ॥ अपभ्रंशे अकारात्परस्य॑ भ्यसः पञ्चमीबहुवचनस्य हुं इत्यादेशो भवति॥
दूरुड्डाणे पडिउ खलु अप्पणु जणु मारेइ। जिह गिरि-सिङ्गहुँ पडिअ सिल' अनुवि चूरु करेई ॥ ङसः सु-हो-स्सवः ॥ ३३८ ॥ अपभ्रंशे अकारात्परस्य ङसः स्थाने सु हो स्सु इति त्रय आदेशा भवन्ति ॥
जो गुण गोवइ अप्पणा पर्यंडा करइ परस्सु। तसु हउँ'कलि-जुगि दुल्लहहो बलि किजउं सुअणस्सु ॥
आमों है ।। ३३९ ॥ अपभ्रंशे अकारात्परस्यामो हमित्यादेशो भवति ।
तणहं तइजी भङ्गि नवि ते अवड-यडि वसन्ति। .. अह जणु लैंग्गिवि उत्तरई अह सह सई मज्जन्ति ॥ *2424
हुँ चेवुझ्याम् ॥ ३४०॥ अपभ्रंशे इकारोकाराभ्यां परस्यामो हुं हं चांदेशौ भवतः ॥
दइवु'घडावइ वणि तरुहुँ संउणिहं पक्क फलाई। ,
सो वरि सुक्खु पइट्ठ णवि कण्णहिं खल-वयणाई ॥ प्रायोधिकारात् कचित्सुपौपि हुंदी
विद्यते । धवलु विसूरइ सामिअहो गरुआ भैरु पिक्खेवि । है कि न जुत्तउ'दुहुँ दिसिहि खण्डई दोण्णि करेवि ॥
+
3
१B मारइ. २P जिहं. B निहि. ३ B अन्नवि. ४ A पइडा. ५ B °लियुगि ६ B ते. ७B भग्गिवि. ८ B सहि. ९ B वेदु. १० B वादे. ११ B सणिहं. १२ Bहोमिअहोग. १३ B भरपेक्खें. १४ Bहुँ कि.