________________
[अ°८. पा१.] ४१ . ___ युष्मद्यर्थपरे तः ॥ २४६ ॥
ar
.M
,
। युथादृशा सुष्मयः
युष्मच
सुबईमा प्रवति ॥ तुम्हारिसो। तुम्हकेरो ॥ अर्थ
विश्मय
भा
न.37
पर इति किम् । जुम्हदम्ह-पयरणं ॥ ___यष्टयां लः ॥ २४७ ॥
नी63MI
मधुमक्षिः यष्टया यस्य लो भवति ॥ लट्ठी।वेणु-लट्ठी । उच्छु-लट्ठी। महु-लट्ठी॥
वोत्तरीयानीय-तीय कृधे'जः ॥ २४ ॥ उत्तरीयशब्दे अनीयतीयकृयप्रत्ययेषु च यस्य द्विरुक्तो जो वा भ.वति ॥ उत्तरिज्जं उत्तरीअं ॥ अनीयः । कराणिज करणीअं । वि-59 म्हैयणिजं विम्हयणीअं। जवणिज्जं जवणीअं ॥ तीय । बिइज्जो आ बीओ। ऋद्य । पेजा पेआ॥ यापनीय गमाववायोऽय__ छायायां होकान्तौ वा ॥ २४९ ॥ अकान्तौ वर्तमाने छायाशब्दे यस्य हो वा भवति ॥ वच्छस्स छाही वच्छस्स छार्यो। आतपाभावः । सच्छाहं सच्छायं । अकान्ताविति किम् ॥ मुह-च्छाया । कान्तिरित्यर्थः ।
डाह-वौ कतिपये ॥ २५० ॥ ' कतिपय यस्य डाह व इत्येतौ पर्यायेण भवतः ॥ कइवाह। कइअव ।
किरि-भेरे रोडः॥ २५१ ॥ - 'अनयो रस्य डो भवति । किडी । भेडो॥
पर्याणे डावा॥ २५२ ॥ ___ पर्याणे रस्य डा इत्यादेशो वा भवति ॥ पडायाणं पल्लाणं ॥
करवीरे णः॥ २५३ ॥ - करवीरे'प्रथमस्य रस्य णो भवति ॥ कणवीरो॥
ઘોડા
दि.६८
। १B विम्हणि २ A पेज्जो. ३ B छाया. ४ B छाहा. ५ B डो वा भ.
विसनीय