________________
nा
1 हो-नश बम
घातक
सुरवा
व्यव
कान
[अ°८. पा°२.] प्लसे लात् ॥ १०३ ॥
विमन.. प्लक्षशब्दे संयुक्तस्यान्त्यव्यञ्जनालात्पूर्वोद भवति । पलक्खो। . ई-श्री-ही-कृत्स्न-क्रिया-दिष्ट्यास्वित् ॥ १०४ ॥ सजा एषु'संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो भवति ॥ हैं। अरिहइ । अ- .. रिहा । गरिहा बरिहो। श्री। सिरी । ही । हिरी ॥ ह्रीतः । हिना
रीओ ।। अहीका अहिरीओ । कृल्नः । कसिणो किया। किपात्र रिआ | आर्षे तु हयं नाणं किया-हीणं ॥ दिया । दिट्ठिआ॥ ना
श-प-तप्त-वत्रे वा ॥ १०५॥ शर्षयोस्तप्तवयोश्च संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो वा भवति'। शै । आयरिसो आयसो । सुदरिसणो सुदंसणो। दरिसणं दंसणं ॥
। वरिसं वास। वरिसा वासा । वरिस-सयं वास-सयं ॥ व्यव-प्रयो स्थितविभाषया कचिन्नित्यम् । परामरिसो । हरिसो। अमरिसोयने: · · तप्त । तविओ तत्तो।व। वइरं वज।
* लात् ॥ १०६ ॥ संयुक्तस्यान्त्यव्यञ्जनाल्लात्पूर्व इद् भवति किलिन्नं । किलिट्ठ । सिलिटुं । पिलुट्ठ। पिलोसो सिलिम्हो । सिलेसो हा सुकिलं सुइलं । सिलोओ। किलेसो । अम्बिलं । गिलाइ । गिलाणं । मिलाइ। मिलाणं । किलम्मुई। किलन्तं ।। कचिन्न भवति ॥ कमो। पवो। विप्पवो। सुक-पक्खो'। उत्प्लावयति । उप्पावे ॥ मालवा
स्याद्-भव्य चैत्य-चौर्यसमेषु'यात् ।। १०७॥ स्यादादिषु चौर्यशब्देन समेषु च संयुक्तस्य यात्पूर्व इद् भवति । सिआ। सिआ-वाओ भविओलेड, चौर्यसम् चोरिअं। 'थेरिअंभारिआ। गम्भीरिअंगहीरिअं । आरिओ । सुन्दरिअं । सोरि। वीरिवरिअं । सूरिओधीरिआवम्हचरि। १ B°ध्यामित्. २ B अरिहो. ३ P B हिरिओ. ५ B अहरिओ. ५ B योः सं.
vNDE
प्र.
६P B तप्तः, ७ PB वन्नं. ८P सुकिलं. :-P आइरिओ. १० B चंभच.
१३