SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ nा 1 हो-नश बम घातक सुरवा व्यव कान [अ°८. पा°२.] प्लसे लात् ॥ १०३ ॥ विमन.. प्लक्षशब्दे संयुक्तस्यान्त्यव्यञ्जनालात्पूर्वोद भवति । पलक्खो। . ई-श्री-ही-कृत्स्न-क्रिया-दिष्ट्यास्वित् ॥ १०४ ॥ सजा एषु'संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो भवति ॥ हैं। अरिहइ । अ- .. रिहा । गरिहा बरिहो। श्री। सिरी । ही । हिरी ॥ ह्रीतः । हिना रीओ ।। अहीका अहिरीओ । कृल्नः । कसिणो किया। किपात्र रिआ | आर्षे तु हयं नाणं किया-हीणं ॥ दिया । दिट्ठिआ॥ ना श-प-तप्त-वत्रे वा ॥ १०५॥ शर्षयोस्तप्तवयोश्च संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो वा भवति'। शै । आयरिसो आयसो । सुदरिसणो सुदंसणो। दरिसणं दंसणं ॥ । वरिसं वास। वरिसा वासा । वरिस-सयं वास-सयं ॥ व्यव-प्रयो स्थितविभाषया कचिन्नित्यम् । परामरिसो । हरिसो। अमरिसोयने: · · तप्त । तविओ तत्तो।व। वइरं वज। * लात् ॥ १०६ ॥ संयुक्तस्यान्त्यव्यञ्जनाल्लात्पूर्व इद् भवति किलिन्नं । किलिट्ठ । सिलिटुं । पिलुट्ठ। पिलोसो सिलिम्हो । सिलेसो हा सुकिलं सुइलं । सिलोओ। किलेसो । अम्बिलं । गिलाइ । गिलाणं । मिलाइ। मिलाणं । किलम्मुई। किलन्तं ।। कचिन्न भवति ॥ कमो। पवो। विप्पवो। सुक-पक्खो'। उत्प्लावयति । उप्पावे ॥ मालवा स्याद्-भव्य चैत्य-चौर्यसमेषु'यात् ।। १०७॥ स्यादादिषु चौर्यशब्देन समेषु च संयुक्तस्य यात्पूर्व इद् भवति । सिआ। सिआ-वाओ भविओलेड, चौर्यसम् चोरिअं। 'थेरिअंभारिआ। गम्भीरिअंगहीरिअं । आरिओ । सुन्दरिअं । सोरि। वीरिवरिअं । सूरिओधीरिआवम्हचरि। १ B°ध्यामित्. २ B अरिहो. ३ P B हिरिओ. ५ B अहरिओ. ५ B योः सं. vNDE प्र. ६P B तप्तः, ७ PB वन्नं. ८P सुकिलं. :-P आइरिओ. १० B चंभच. १३
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy