________________
दो [अ°८.पा १.]
उजीर्णे॥१०२॥ पवार
नाका
जापान जीर्णशब्दे ईत उद् भवति ॥ जुण्ण-सुरा ।। क्वचिन्न भवति । जिणे ___भोगणमत्ते। जो ऊौन-विहीने वा ॥ १०३ ॥ __ अनयोरीत ऊत्वं वा भवति ॥ हूणो हीणो । विहूणो विहीणो। विसे हीन इति किम् । पहीण-जर-मरणा॥ ही नजर मरा;
• तीर्थे हे ॥ १०४ ॥३.१२ यो तीर्थशब्दे हे सति ईत ऊत्वं भवति ॥ तूहं ॥ ह इति किम् । तित्थं ।
! एत्पीयूषांपीड;बिभीतक कीदृशेदृशे ॥ १०५॥ , on मां एषु'ईत एत्वं भवति ॥ पेऊसं । आमेलो। बहेडओ। केरिसो। । एरिसो । इल
"नीड-पीठे वा ॥ १०६ ॥ ६ce, अनयोरीत एत्वं वा भवति ॥ ने नीडं । पेढं पीढं ॥
उतो मुकुलादिष्वत् ॥ १०७॥ मुकुल इत्येवमादिषु शब्देषु आदेरुतोत्वं भवति ॥ मउलं । मडलो। मउर ५ मउडं । अगरुं । गरुई । बहुट्ठिलो। जहिट्ठिलो । सोअमल। गलोई । मुकुल । मुकुर। मुकुट । अगुरु । गुर्वी युधिष्ठिर । सौर। कुमार्य । गुडूची । इति मुकुलादयः ॥ क्वचिदाकारोपि'। विद्रुतः। विदाओ।
वोपरौ ॥ १०८॥ त उपरावुतौ वा भवति ।। अवरि । उवरि । मा गुरौ के वा॥ १०९॥
गुरौ स्वार्थ के सति आदेरुतोद् वा भवति ॥ गरुओ गुरुओ।
कं इति किम् । गुरु॥ जा १ A B °मत्तेओ. २ Bऊ हीन. १P नेई. / A इत्यादि मु.
FT
२६
KEE
-
-