________________
[सिद्धहेम]
असन
मत्सर्वस । ऊसुओ। ऊसवो। ऊसित्तो । ऊ
पजकच्छवासनि.
5.:
इधुंकुटौ ॥ ११०॥ भृकुटावादेरुत इर्भवति ॥ भिउडी॥
पुरुषे रोः॥ १११॥ १५३ , पुरुषशब्द रोरुत ईर्भवति ॥ पुरिसो। परिसं॥
पौरुषं: ईक्षुते ॥ ११२॥ . 29 क्षुतशब्दे आदेरुत ईत्वं भवति ॥ छीअं॥ __ ऊत्सुभग-मुसले वा ॥ ११३ ॥ अनयोरादेरुत ऊद् वा भवति ॥ सूहवो सुहओ । मूसलं मुसलं !
अनुत्साहोत्सन्ने त्सच्छे ॥ ११४ ॥ उत्साहोत्सन्न
छौ तयोः परयोरादेरुत ऊद् भवति।
इ॥छ। उद्गताः शुका यस्मात् सः ऊसुओ। उससई। अनुत्साहोत्सन्न इति किम् । उच्छान हो। उच्छन्नो निमि-तामवे.
लुकि दुरो वा ॥ ११५॥ दुइपसुर्गस्य रेफैस्य लोपे सति उत ऊत्वं वा भवति॥ दूसहो दुसहो। " दूहवो दुहओ॥ लुकीति किम् । दुस्सहो विरहो।
ओत्संयोगे ॥ ११६ ॥ ५ संयोगे परे आदेरुत ओत्वं भवति ॥ तोण्डं । मोण्डं । पोक्खरं ।
। लोद्धओ मोत्था। मोग्गरो। पोग्गलं । पूर्वकोण्ढो। कोन्तो। वोकन्तोनार
मोर कुतूहले वाइखश्च ॥ ११७॥ कुतूहलशब्द उत ओद् वा भवति तत्संनियोगे ह्रस्वञ्च वा॥ कोऊहलं कुऊहलं कोउहल्लं ॥ १B इत्वं भ. २ Bई क्षुते. ३°होछन्ने. ४ Pतयोरा'.५Bउसओ. ६ A उत्साहो. P 0 B रेफलो'.८P B दुहवो. ९ A B कोउहल.
पघ्न जलाश
के मस्ती