________________
प्र.2२१
4.3नि
. . [4°८. पा°२.]
भुवो मया, डमया ॥ १६७ ॥ । भ्रूशब्दात्स्वार्थे मया डमया इत्येतौ प्रत्ययौ भवतः'॥ भुमया। भमया ॥
शनैसो डिअम् ।। १६८॥ आhिar. शनैसशब्दात्वार्थे डिअम् भवति ॥ सणिअमवगूढो ।
मैनाको न वाडयं च ॥ १६९॥ मनाक्शब्दात्स्वार्थे 'डयम् डिअम् च' प्रत्ययो वा भवति ॥ मणयं । मणियं । पक्षे । मणा
'मिश्राडालिः ॥ १७ ॥ मिश्रशब्दोस्वार्थे डालिः प्रत्ययो वा भवति ॥ मीसालिअं। पक्षे । मीसं॥
रो दीर्घात् ।। १७१ ॥ . दीर्घशब्दात्परः स्वार्थे रो वा भवति। दीहरं । दीह। ___ खादेः सः ॥ १७२ ॥ भावे त्व-तल् [हे० ७. १] इत्यादिना विहितात्त्वादेः परः स्वार्थे स एव त्वादि भवति ॥ मृदुकत्वेन । मउअत्तयाइ'आतिशायिकास्वातिशायिकः संस्कृतवदेव सिद्धः'। ट्ठियरो। कट्टियरो । अनिश विद्युत्पत्र-पीतान्धालः ॥ १७३॥
वन एभ्यः स्वार्थे लो वा भवति । विजुला। पत्तलं । पीवलं । पीअलं म अन्धलो । पक्षे । विजू । पत्तं । पीअं। अन्धो । कथं जमलं.। यमल-7 मिति संस्कृतशब्दाद् भविष्यति ।।
यमम् गोणादयः ॥ १७४ ॥ गोणादयः शब्दा' अनुक्तप्रकृतिप्रत्ययलोपागमवर्णविकारा बहुलं नि
1 B मनाको वा डयं डियं च. A वा डयश्च २B प्रत्ययौ वा भवतः. ३ A °ब्दाला. 8 B यो भ. ५ B°न्दात् स्वा. ६ B विहितला. ७ P जेट्टयरो ८ B कनिह.
THM
47
प्र.4