________________
७०
च.
[सिद्धहेम] वैकाहः सि सि इआ ॥ १६२ ॥ . . . . एकशब्दात्परस्य दाप्रत्ययस्य सि सिअं इआ इत्यादेशा वा भवन्ति । एकदा । एकसि । एक्कसि। एकइआ। पक्षे। एगया ।
डिल्ल-डुल्लौ भवे ॥ १६३ ॥ • भवर्थ नाम्नः परौ इल्ल उल्ल इत्येतौ डितौ प्रत्ययौ भवतः ॥ गामि"लिआ। पुरिल्लं । हेडिल्लं । उवरिलं । अप्पुलं ॥ आल्वालावपीच्छत्यन्ये ॥
केसर ____ खार्थे कश्च वा ॥ १६४ ॥ नखार्थे कश्चकारादिलोलौ डितौ प्रत्ययौ वा भवतः ॥कः। कुङ्कुमपि
कुमपात
मं पि
अरयं 'चन्दा
। चन्दुओ गयणम्मि । धरणी
हर
आश्लेष्टुमित्यर्थः । द्विरपि भन-3.
एकक
स
यावापाके.
राम-हिअयए। इह वति । वहुअयं ॥ ककारोच्चारणं पैशाचिकभाषार्थम् । यथा। वतनके श्वतनकं समप्पेतून ॥ इल। निजिआसोअ-पल्लविल्लेण। पुरिल्लो । पुरा २ पुरो वा । उल्ल। मह पिउल्लओ। मुहल्लं । हत्थुल्ली । पक्षे । चन्द्रो गन, __ यणं । इह । आलेटुं । वहु । वहुअं । मुहं । हत्या । कुत्सादिविशिष्टे
तु संस्कृतवदेवं कप् सिद्धः ॥ यावादिलक्षणः कः प्रतिनियंतविषय एवेति वचनम् ॥
ल्लो नवैकाद्वा ॥ १६५ ॥ .. आभ्या स्वार्थे संयुक्तो 'ल्लो वा भवति ॥ नवल्लो । एकल्लो। सेवादित्वात् कस्य द्वित्वे 'एकल्लो। पक्षे । नवो। एक्को । एओ॥ ..
उपरेः संन्याने ॥ १६६ ॥ संव्यानेथे वर्तमानादुपरिशब्दात् स्वार्थे लो भवति ॥ अवरिल्लो ॥ सं.. व्यान इति किम्'। अंवरि ।
१B इआदेशा २P °एकडआ ३P मरसपि ४ Bहियअए. A हिअए. ५ P आले दुआं ६ B नृण. . P पुरिला. ८ A महुलं. ९ B हत्थुलो. . १. B °व कमि'. P क. 1 B°नियत एवे'. १२ P लो. १३ P अवरि.
प्र.20